कटी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटी, [न्] पुं, (कटः गण्डस्थलं प्राशस्त्येनास्यास्तीति अस्त्यर्थे इनिः ।) हस्ती । इति त्रिकाण्डशेषः ॥

कटी, स्त्री (कट्यतेः कटुरसेषु गृह्यतेऽसौ । कट्यते आव्रियते वस्त्रादिना । सर्व्वधातुभ्यैन् । कटात् श्रोणिवचन इति गौरादिषु पाठाद् वा ङीष् । पां ४ । १ । ४१ ।) पिप्पली । श्रोणिदेशः । [इति मेदिनी ॥ (यथा, महाभारते । १ । वकबधपर्ब्बणि १६४ । २७ । “सव्येन च कटीदेशे गृह्य वाससि पाण्डवः । तद्रक्षो द्विगुणं चक्रे रुवन्तं भैरवं रवम्” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटी¦ f. (-टी) See कटि and कट।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटी f. long pepper L.

कटी f. = कटिabove.

"https://sa.wiktionary.org/w/index.php?title=कटी&oldid=494450" इत्यस्माद् प्रतिप्राप्तम्