कटुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटुकम्, क्ली, (कटुकानां कटुरसानां त्रयं कटोः संज्ञायां कन् ।) त्रिकटु । इति मेदिनी ॥ तत्तु शुण्ठी पिप्पली मरिचञ्च ॥ (कटु एव । स्वार्थे कन् । इति विग्रहे वाच्यलिङ्गं । अप्रियम् । यथा, महा- भारते । २ । अनुद्यूतपर्ब्बणि ७७ । १६ । “दुर्य्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम् । इति सर्व्वमिदं राजन्नाकुल प्रतिभाति मे” ॥)

कटुकः, पुं, (कटुरेव कटुकः स्वार्थे कन् ।) कटुरसः । (यथा, सुश्रुते “यो जिह्व्यग्रं बाधते उद्वेगं जनयति शिरो गृह्णीते नासिकाञ्च स्रावयति स कटुको रसः” ॥) पटीलः । इति राजनिर्घण्टः ॥ सुगन्धि- तृणम् । इति शब्दरत्नावली ॥ कुटजवृक्षः । अर्क- वृक्षः । इति शब्दचन्द्रिका ॥ राजसर्षपः । इति हारावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटुक¦ पु॰ कटु--स्वार्थे कन्। कटुरसे
“योजिह्वाग्रं याधत्रेउद्वेगं जनयति शिरो गृह्णीते नासिकां च स्रावयति सकटुकः” सुश्रु॰

२ तद्वति त्रि॰
“उपर्य्यविश्रान्तकटुकवर्त्तिप्रयोगवर्द्धिततिमिरेण” काद॰।

३ परुषे च त्रि॰।
“परुषं येन भाषन्ते कटुकं निष्ठुरं तथा” भा॰ अनु॰

६४

५ अ॰।

४ उग्रे त्रि॰
“ततः प्रावर्त्तत पुनः संग्रामः कटुकोदयः” भा॰ व॰

२८

६ अ॰।

५ पटोले पु॰ राजनि॰।

६ सुगन्धितृणेशब्दरत्ना॰

७ कुटजवृक्षे (कुड्चि)

८ अर्कवृक्षे (आकन्द)शब्दच॰

९ राजसर्षपे च पु॰ हारा॰।

१० शुण्ठी-पिप्पलीमरिचरूपे त्रिकटुके न॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटुक¦ mf. (-कः-की)
1. A plant, the bark and seed of which have an acrid and bitter taste, and are used in medicine for worms, dysentery, &c. (Wrightea antidysenterica.)
2. Gigantic swallow wort, (Colotropis gigantea.
3. A fragrant kind of grass.
4. Mustard.
5. A gourd: see पटोल f. (-का or -की) A medicinal plant, used as a sedative and laxative; also कटुरोहिणी। n. (-कं) A compound of three pungent substances, a black pepper, long papper, and dry ginger: see त्रिकटु। E. कटु pungent, and कन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटुक [kaṭuka], a.

Sharp, pungent; मधुरो गुडः कटुकं शृङ्गबेरम् Mbh. on P.II.1.1.

Impetuous, hot; Rv.1. 85.34.

Disagreeable, unpleasant.

Fierce. स संप्रहारस्तुमुलः कटुकः शोणितोदकः Mb.6.7.12.

Harsh; यदा ह्यस्य गिरो रुक्षाः श्रुणोमि कटुकादयाः Mb.12.1.4.

कः Pungency, acerbity.

N. of several plants: पटोल, सुगन्धितृण, कुटज, अर्क, राजसर्षप. -का N. of several plants: कटुरोहिणी, ताम्बुली, राजिका, तिक्तालावुक. -की = कटुरोहिणी.

कम् Pungency; (at the end of comp. in a bad sense; as दधिकटुकम् 'bad curds').

A compound of ginger, black and long pepper.

unpleasant works, speech; क्षमिणं तादृशं तात ब्रुवन्ति कटुकान्यपि Mb.3.28.13. -Comp. -आलाबु (बू) f. a kind of bitter gourd. -त्रयम् a compound of ginger, black and long pepper. -फलः = कक्कोल (Mar. कंकोळ). (-लम्) N. of a perfume prepared from the berries of this plant. -बदरी N. of a plant, as also of a town. कटुबदर्या अदूरभवं नगरं कटुबदरी Mbh. on P.I.2.51. -रोहिणी = कटुरोहिणी. -वल्ली = कटी.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटुक mf( आand ई)n. sharp , pungent , bitter

कटुक mf( आand ई)n. fierce , impetuous , hot , bad RV. x , 85 , 34 MBh. Katha1s. etc.

कटुक m. N. of several plants L.

कटुक m. N. of a man

कटुक f( आ, ई). N. of several plants L.

कटुक n. pungency , acerbity MBh. ii

कटुक n. ( ifc. in a bad sense e.g. 542134 दधि-कटुकm. bad coagulated milk Pa1n2. 6-2 , 126 )

कटुक n. N. of a plant L.

कटुक n. an aggregate of three pungent substances(See. -त्रय) L.

"https://sa.wiktionary.org/w/index.php?title=कटुक&oldid=494455" इत्यस्माद् प्रतिप्राप्तम्