कटुता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटुता¦ f. (-ता)
1. Pungency, sharpness.
2. Testiness, irritability. E. कटु and तल् affix; also with त्व, कटुत्वं।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटुता/ कटु--ता f. sharpness , pungency , S3a1rn3g.

कटुता/ कटु--ता f. strong scent or smell Bha1m.

कटुता/ कटु--ता f. harshness , coarseness Hariv.

"https://sa.wiktionary.org/w/index.php?title=कटुता&oldid=494464" इत्यस्माद् प्रतिप्राप्तम्