कटोरा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटोरा, स्त्री, (कट्यते वृष्यते दीयते स्थाप्यते वा भक्ष्यद्रव्यादिकमस्याम् । कट + ओलच् । लस्य रत्वम् ।) स्वनामख्यातपात्रम् । इति ब्रह्मवैवर्त्त- पुराणम् । वाटि इति भाषा ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटोरा¦ f. (-रा) A shallow cup.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटोरा [kaṭōrā], A shallow cup.

"https://sa.wiktionary.org/w/index.php?title=कटोरा&oldid=494479" इत्यस्माद् प्रतिप्राप्तम्