कट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कट् [kaṭ] कण्ट् [kaṇṭ], कण्ट् 1 P. (कटति, or कण्टति) To go.

कट् [kaṭ], 1 P. (कटति, अकटीत्, कटितुम्)

To rain.

To surround.

To encompass, cover or screen.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कट् cl.1 P. कटतिor कण्टति, to go Dha1tup. ix , 33.

कट् cl.1 P. कटति, चकाट, कटिता, etc. to rain; to surround; to encompass , cover , screen; to divide Dha1tup. ix , 6 (See. चत्.)

"https://sa.wiktionary.org/w/index.php?title=कट्&oldid=257144" इत्यस्माद् प्रतिप्राप्तम्