कठिनपृष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठिनपृष्ठ¦ पु॰ कठिनं पृष्ठमस्थ।

१ कच्छपे राजनि॰ स्त्रियां जातित्वात् ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठिनपृष्ठ¦ m. (-ष्ठः) A tortoise. E. कठिन, and पृष्ठ back; also कठिनपृष्ठक।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठिनपृष्ठ/ कठिन--पृष्ठ m. " hard-backed " , a tortoise L.

"https://sa.wiktionary.org/w/index.php?title=कठिनपृष्ठ&oldid=494494" इत्यस्माद् प्रतिप्राप्तम्