सामग्री पर जाएँ

कठिनपृष्ठक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठिनपृष्ठकः, पुं, (कठिनं पृष्ठकमस्य । पृष्ठ स्वार्थे सज्ञायां वा कन् ।) कच्छपः । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठिनपृष्ठक/ कठिन--पृष्ठक m. id. ib.

"https://sa.wiktionary.org/w/index.php?title=कठिनपृष्ठक&oldid=257297" इत्यस्माद् प्रतिप्राप्तम्