कठिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठिनी, स्त्री, (कठिन + गौरादित्वात् ङीष् ।) खडिका । इति मेदिनी । खडी इति भाषा ॥ तत्पर्य्यायः । पाकशुक्ला २ अमिलाधातुः ३ कक्- खटी ४ खटी ५ खडी ६ वर्णलेखिका ७ । इति रत्नमाला ॥ धातूपलः ८ कठिनिका ९ । इति हारावली ॥ (तथा च हितोपदेशे १ । १८ । “गुणिगणगणनारम्भे न पतति कठिनी सस- म्भ्रमाद् यस्य । तेनाम्बा यदि सुतिनी वद बन्ध्या कोदृशी नाम” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठिनी¦ स्त्री कठिन + गौरा॰ ङीष्। मूमौ लेखनसाधने द्रव्ये। खठिकायाम्।
“कठिनोः क्षिणोतीति” नैषधम्
“गुणि-जनगणनारम्भे न पतति कठिनी ससम्भमा यस्य। तेनाम्बायदि सुतिनी वत बन्ध्या कीदृशी भवति” नीतिसारः। स्वार्थे कन् कठिनिकाषि तत्रार्थे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कठिनी f. chalk Pan5cat. Hit.

"https://sa.wiktionary.org/w/index.php?title=कठिनी&oldid=494497" इत्यस्माद् प्रतिप्राप्तम्