कड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कड इ ङ ञ दर्पे । हर्षे इत्यर्थः । इति कविकल्प- द्रुमटीकायां दुर्गादासः । (भ्वां--आत्मं--अकं--सेट्-- पक्षे उभं--इदित् ।) इ कर्म्मणि कण्ड्यते । ञ कण्डति कण्डते । ङ कण्डते जनो हृष्टः स्यादि- त्यर्थः । अयमात्मनेपदीत्थन्ये । कदाचित् परस्मैप- दार्थो ञकारः । अनेकार्थत्वात् तुषापनयने च । (भ्वां--आत्मं--सकं ।) “कण्डते तण्डुलं लोकः” । इति दुर्गादासः ॥

कड श अदने । दर्पे । इति कविकल्पद्रुमः ॥ (तुदां-- परं--सकं--दर्पे अकं--सेट् ।) श कडती कडन्ती । प्राञ्चस्तु वेदे तूच्चारणभेदार्थं भ्वादावप्येवं पठन्ति । तथा च । “कड मद इति धातुः पठ्यते भूतुदाद्योः कडति कडति रूपं तुल्यमेव द्वयोः स्यात् । तदु- भयगणपाठे किं फलं नेति वाच्यं स्वरक्वत इह भेदः शप्शयोरस्ति यस्मात्” इति । स्वरकृत इति उदात्तानुदात्तस्वरितविरिब्धसंज्ञकचतुर्व्विधस्वरकृत इत्यर्थः । इति दुर्गादासः ॥

कड इ क भेदे । रक्षणे । इति कविकल्पद्रुमः ॥ (चुरां--परं--सकं--सेट्--इदित् ।) इ कण्डयति । इति दुगादासः ॥

कडः, त्रि, (कडति माद्यतीति । कड मदे + पचा- द्यच् ।) मूर्खः । इति हलायुधः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कड¦ भक्षणे सक॰ मदे अक॰ तुदा॰ सेट् पर॰। कडति अक-डीत् अकाडीत् चकाड। कडारः कडम्बः। प्रणिकडति

कड¦ दर्पे भ्वा॰ इदित् ञित्त्रात्, उभ॰ ङित्त्वात् अफलवत्कर्त्तर्य्यपिआत्म॰ अक॰ सेट्। कण्डति ते। अकण्डीत् अकण्डिष्ठचकण्ड चकण्डे। अयं वितुषोकारणार्थे व्यापारभेदेच। (कां डान) कण्डति तुण्डुलम् इति केचित्।

कड¦ रक्षणे भेदे (वितुषीकरणार्थव्यापारे) च (कां डान) चुरादि॰इदित् उभ॰ सक॰ सेट्। कण्डयति ते अचकण्डत् त। कण्डयाम् बभूव आस चकार चक्रे। कण्डनम् कण्डितःकण्डयन् कण्ठयितुम्। कण्डयित्वा कण्डना।

कड¦ त्रि॰ कड--मदे अच्। मूर्खेहला॰। घञर्थेक।

२ भक्षणीये च कडङ्गरम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कड¦ r. 1st and 6th cls. (कडति) To be confused or disturbed by pleasure or pain, to be proud or mad, (the roots differ in some of the in- flections). (इ) कडि r. 1st cl. (कण्डते) The same as the preceding; also r. 1st and 10th cls. (कण्डति, कण्डयति)
1. To break off a part, to tear, to separate or detach.
2. To remove the chaff or husk of grain, &c.
3. To preserve.

कड¦ mfn. (-डः-डा-डं) Ignorant, stupid. E. कड् to be perplexed, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कड [kaḍa], a.

Dumb.

Hoarse.

Ignorant, foolish.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कड mfn. dumb , mute S3Br. xiv

कड mfn. ignorant , stupid L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a brother of Vasudeva. वा. ९६. १४८.

"https://sa.wiktionary.org/w/index.php?title=कड&oldid=494505" इत्यस्माद् प्रतिप्राप्तम्