कडक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कडकम्, क्ली, (कड्यते अद्यते इति । कड अदने + अच् संज्ञायां कन् । कर्म्मणि अप् स्वार्थे संज्ञायां वा कन् ।) लवणविशेषः । करकच् इति भाषा ॥ तत्पर्य्यायः । सामुद्रम् २ त्रिकूटम् ३ । इति रत्नमाला ॥ अस्य गुणः सामुद्रशब्देद्रष्टव्यः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कडक¦ न॰ कड--अच् संज्ञायाम् कन्। (करकच्) लवणभेदे रत्नमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कडक¦ n. (-कं) Sea salt obtained by evaporation. E. कड् to separate, वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कडकम् [kaḍakam], (-कडकञ्चि n. ?) Sea-salt obtained by evaporation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कडक n. sea-salt (obtained by evaporation) L.

"https://sa.wiktionary.org/w/index.php?title=कडक&oldid=494508" इत्यस्माद् प्रतिप्राप्तम्