कडङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कडङ्गः, पुं, (कडं मादकताशक्तिं गमयति जनयति वा कडात् गमेर्डः । अन्तर्भूतो ण्यन्तोवा ।) सुरा- विशेषः । इत्युणादिकोषः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कडङ्ग¦ m. (-ङ्गः) A spirituous liquor, a kind of rum. E. कड् to be intoxi- cated, अङ्ग aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कडङ्गः [kaḍaṅgḥ], A spirituous liquor, a kind of rum.

कडङ्ग (क) रः Straw, the stalks of various sorts of pulse &c.

A kind of weapon (club); Mb.7.25.58. कडङ्ग (-का) रीय a. To be fed with straw. -यः An animal fed with straw, such as a cow or buffalo; नीवारपाकादि कडङ्गरीयैरामृश्यते जानपदैर्न कच्चित् R.5.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कडङ्ग m. a spirituous liquor , a kind of rum L.

"https://sa.wiktionary.org/w/index.php?title=कडङ्ग&oldid=494510" इत्यस्माद् प्रतिप्राप्तम्