कडङ्गर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कडङ्गरः, पुं, (कडात् भक्षणीयतण्डुलादेः सकाशात् ग्रियते क्षिप्यते दूरीक्रियते इति भावः । कड + गिरतेः कर्म्मणि खच् । यद्वा कडं भक्षणीयं शस्यादि गिरति उद्गिरति आत्मनः सकाशात् । गॄ + अच् ।) वुषं इत्यमरः । २ । ९ । २२ । आग्डा इति भाषा ॥ (“नीवारपाकादि कडङ्गरीयै- रामृश्यते जानपदैर्न कच्चित्” । इति रघुः । ५ । ९ ॥ कडङ्गरं वुषम् अर्हन्तीति कडङ्गरीया इति तट्टीकायां मल्लिनाथः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कडङ्गर पुं।

पलालादिक्षोदः

समानार्थक:कडङ्गर,बुस

2।9।22।2।1

नाडी नालञ्च काण्डोऽस्य पलालोऽस्त्री सनिष्फलः। कडङ्गरो बुसं क्लीबे धान्यत्वचि तुषः पुमान्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कडङ्गर¦ न॰ कडं भक्षणीयं शस्यादि गिरति अभ्यन्तरेनिवेशयति गॄ--अच् नि॰ मुम्। वुसे मुद्गादेःफलशून्यनाडिकाकाष्टे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कडङ्गर¦ m. (-रः) Straw, chaff. E. कड, रक affix, अङ्गच् inserted.

"https://sa.wiktionary.org/w/index.php?title=कडङ्गर&oldid=494511" इत्यस्माद् प्रतिप्राप्तम्