कडार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कडारः, पुं, (गड । सेचने इति + “गडेः कड् च” । उणाम् । ३ । १३५ । इति आरन् कडादेशश्च धातोः ।) पिङ्गलवर्णः । तद्वर्णयुक्ते त्रि । इत्यमरः । १ । ५ । १६ ॥ (यथा माघः । ५ । ३ । “सविव्युरम्बरविकाशि चमूसमुत्थं पृथ्वीरजः करभकण्ठकडारमाशाः” ॥) कडारस्तृणवह्निवत् इत्यन्ये इति भरतः ॥ दासः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कडार पुं।

कपिलवर्णः

समानार्थक:कडार,कपिल,पिङ्ग,पिशङ्ग,कद्रु,पिङ्गल,बभ्रु,हरि

1।5।16।2।1

श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते। कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कडार¦ पु॰ गड--सेचने आरन् गस्य कादेशः।

१ पिङ्गलवर्णे।

२ तद्वति त्रि॰।
“करभकण्ठकडारमाशाः” माघः।

३ दासे पु॰ मेदि॰। तस्य सेचनकर्तृत्वात् तथात्वम्। कड--दर्पे आरन्।

४ दृप्ते त्रि॰ कडारशब्दस्य कर्म्म-धारये वा पूर्वनिपातः। कडारजैमिनिः जैमिनि-[Page1626-b+ 38] कडारः वहुव्रीहौ तु न।
“कडारपुरुषोत्तमः” सि॰ कौ॰।
“कडाराः कर्मधारये” पा॰ बहुत्वात्तद्गणोऽत्र विवक्ष्यतेस च गणः। कडार, गडुल, खञ्ज, खोड, काण, कुण्ठ,खलति, गौर, वृद्ध, भिक्षुक, पिङ्ग, पिङ्गल, तनु, जरठ,बधिर, मठर, कब्ज, वर्वर”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कडार¦ mfn. (-रः-री-रं) Tawny. m. (-रः)
1. Tawny, (the colour.)
2. A servant. E. कड् to be confused, आरण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कडार [kaḍāra], a.

Tawny; कडार इवायम् G. M.; मीलन्मेघतडित्क- डारकुहरैः U.5.14; U.6.

Proud, haughty, impudent.

रः The tawny colour.

A servant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कडार mfn. (fr. गद्Un2. iii , 135 ? ), tawny S3is3. v , 3

कडार m. tawny (the colour) L.

कडार m. a servant , slave L.

"https://sa.wiktionary.org/w/index.php?title=कडार&oldid=494512" इत्यस्माद् प्रतिप्राप्तम्