सामग्री पर जाएँ

कण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण ॠ आर्त्तस्वरे । इति कविकल्पद्रमः ॥ (भ्वां-- परं--अकं--सेट् ।) ॠ अचीकणत् अचकाणत् । कणति भीतः । इति दुर्गादासः ॥

कण, म गतौ । इति कविकल्पद्रुमः । (भ्वां--परं-- सक्--सेट्--घटादि ।) म कणयति । इति दुर्गा- दासः ॥

कण, क निमीलने । इति कविकल्पद्रुमः ॥ (चुरां-- परं--सकं--सेट् ।) निमीलनं पक्ष्मावरणम् । क काणयति चक्षुः पक्ष्मभिरावृतं स्यादित्यर्थः । इति दुर्गादासः ॥

कणः, पुं, (कणति अतिसूक्ष्मत्वं गच्छति । कण + पचाद्यच् ।) अतिसूक्ष्मः । (“आनन्दाश्रुकणान् पिबन्ति शकुना निःशङ्कमङ्केशयाः” । इति शान्तिशतकम् ५ ॥) धान्यांशः । इत्यमरः । ३ । १ । ६२ ॥ (यथा, मनुः । ११ । ९२ । “कणान् वा भक्षयेदब्दं पिन्याकं वा सकृन्निशि” ॥) तस्य स्त्रीलिङ्गे कणी कणिका । वनजीरकः । इति राजनिर्घण्टः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण पुं।

सूक्ष्मम्

समानार्थक:स्तोक,अल्प,क्षुल्लक,सूक्ष्म,श्लक्ष्ण,दभ्र,कृश,तनु,मात्रा,त्रुटि,लव,लेश,कण,अणु

3।1।62।1।5

स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः। अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि॥

पदार्थ-विभागः : , गुणः, परिमाणः

कण पुं।

अतिसूक्ष्मधान्यांशः

समानार्थक:कण

3।3।46।1।1

कणोऽतिसूक्ष्मे धान्यांशे सङ्घाते प्रमथे गणः। पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण¦ आर्त्तस्वरे भ्वा॰ पर॰ अक॰ सेट्। कणति अकाणीत्अकणीत्। ऋदित्। णिचि अचीकणत् त अचकणत् त। चकाण प्रनिकणति।

कण¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। कणति अका(क)णीत्। घटादि॰। णिचि कणयति ते

कण¦ निमीलने वा चुरा॰ पर॰ अक॰ सेट्। काणयति ते। अचीकणत् त। काणयीम् यभूव आस चकार चक्रे काणःपक्षे पर॰ भ्वा॰ कणति अक(का)णीत् चकाण। निमीलनयत्र नेत्रादेः पक्ष्मावरणं सावयवस्याङ्गसङ्कोचनञ्च।

कण¦ पु॰ कण--निमीलने अच्।

१ धान्यादेरतिसूक्ष्मांशे,राजनि॰

२ लेशे च वयवाल्पत्वेन तयोरवयवसङ्कोचवत्त्वात्तथा-त्वम्
“तिलातसीसर्षपकणांश्चात्र प्रकिरेत्” सुश्रु॰।
“द्वाद-शाहं कणान्नता” याज्ञ॰
“नयनयुगलं कङ्कणभरम्” उद्भटः।
“उद्यानानां नवजलकणैर्यूथिकाजालकानि” मेघ॰। कणभक्षः कणादः।

३ वनजीरके स्त्री गौरा॰ ङीष्। अल्पार्थे टाप्।

४ क्षुद्रांशे

५ जीरके
“शुण्ठीपादमिता क-णार्ण्णवमिता दीप्तायवान्योः क्रमात्” वैद्यकम्।
“द्राक्षा-वल्लीनागवल्ली कणावल्लीशतावृतम्” काशी॰।

६ पिप्-पल्याम्,

७ श्वेतजीरके च राजनि॰।
“कणान् वाभक्षयेदब्दं पिण्याकं बा सकृन्निशि” मनुः अल्पांशेस्त्रीत्वमपि
“कदलीफलमध्यस्थं कणामात्रमपक्वकम्” तिथित॰। (कुमेरापोका)।

७ कुम्भरीमक्षिकायांस्त्री मेदि॰।

८ महिषाख्यगुग्गुलौ न॰
“रुहिकाख्यं कणंदारु सिह्लकं सागुरुं सितम्। शङ्खं जातीफलं श्रीशेधूपानि स्युः प्रियाणि वै” ति॰ त॰ वामपु॰।
“कणंमहिषाख्य गुग्गुलुः” रघु॰ भीमसेनो भीमवत् कणगुम्-[Page1627-a+ 38] गुलुः कण इत्युत्तरपदलोपात्तथेति चिन्तनीयम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण(म)¦ r. 1st cl. (कणति)
1. To sound.
2. To cry as in distress. (ऋ) कण r. 1st cl. (कणति) To go or approach. r. 10th cl. (कणयति) To wink, to cover or close the eye with the lids or lashes.

कण¦ mf. (-णः-णी or -णिका)
1. Small, minute.
2. An atom, a minute particle. m. (-णः)
1. An eye of corn.
2. The spark or facet of gem.
3. A spark of fire.
4. A drop of water, &c. f. (-णा)
1. Cummin seed.
2. Long pepper.
3. A kind of fly, (कुम्भीरमक्षिका) the crocodile fly? E. कण् to contract, अच् affix, fem. टाप् or ङीष्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कणः [kaṇḥ], 1 A grain, a single seed; तण्डुलकणान् H.1; कणान् वा भक्षयेदब्दम् Ms.11.93.

An atom or particle (of anything).

A very small quantity; द्रविण˚ Śānti. 1.19;3.5.

A grain of dust. रजःकणैः खुरोद्धूतैः R.1. 85; or of pollen; ईषद्बद्धरजःकणाग्रकपिशा V.2.7.

A drop (of water) or spray; कणवाही मालिनीतरङ्गाणाम् Ś.3.7; अम्बु˚, अश्रु˚; उद्यानानां नवजलकणैर्यूथिकाजालकानि Me.26,47, 71; Amaru.54.

An ear of corn.

Spark (as of fire).

The spark or facet of a gem.

Flake (of snow).

श्वेतजीरक; cf. 'कणो$तिसूक्ष्मे धान्यांशे पिप्पल्यां जीरके शरे' Nm.

णा A kind of fly.

Long pepper.

Cumin seed.

णी An atom, a drop.

A kind of corn.

The plant Premna Spinosa or Longifolia.

A crocodile; Gīrvāṇa. -Comp. -अदः, -भक्षः, -भुज्m. a nickname given to the philosopher who propounded the Vaiśeṣika system of philosophy (which may be said to be a 'doctrine of atoms'). -अन्न a. one whose food consists of grains. ˚ता the state of one who is made to live on grains; द्वादशाहं कणान्नता Ms.11. 167. -गुग्गुलः a kind of plant. -जीरः a white kind of cumin seed. -जीरकम् small cumin seed. -धूमः A kind of penance; Matsya P. -प्रियः A sparrow. -भक्षः, -भक्षकः, -भुज् m. N. of Kaṇāda. -भक्षकः a kind of bird. -लाभः a whirlpool. -वीरकः A kind of arsenic (Mar. मनशीळ); Gīrvāṇa.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण m. ( Nir. vi , 30 ; related to कना, कनिष्ठ, कनीयस्, कन्या, in all of which smallness is implied BRD. ) , a grain , grain of corn , single seed AV. x , 9 , 26

कण m. xi , 3 , 5 Ka1tyS3r. Mn. etc.

कण m. a grain or particle (of dust) Ragh. i , 85 Vikr.

कण m. flake (of snow) Amar.

कण m. a drop (of water) S3ak. 60 a Megh. BhP. etc.

कण m. a spark (of fire) Pan5cat.

कण m. the spark or facet of a gem

कण m. any minute particle , atom Prab. S3a1ntis3.

कण n. a grain , single seed Katha1s. (See. कनिष्ठ.)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण पु.
(बहु.) चावल के टूटे हुए दाने, का.श्रौ.सू. 2.4.23; 3.8.7 (पुरोडाशकपालेन कणानपास्यत्यधः कृष्णाजिनम्- ------)।

"https://sa.wiktionary.org/w/index.php?title=कण&oldid=494513" इत्यस्माद् प्रतिप्राप्तम्