कणा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कणा, स्त्री, (कण + स्त्रियां टाप् ।) जीरकम् । कुम्भी- रमक्षिका । पिप्पली । इति मेदिनी ॥ (“द्राक्षां कणां पञ्चमूलं तृणाख्यञ्च पचेज्जले । तेन क्षीरं शृतं शीतं पिबेत् समधुशर्करम्” ॥ इति पित्तकासचिकित्सायां वाभटेनोक्तम् ॥) श्वेतजीरकम् । इति राजनिर्घण्टः ॥ (“कणा स्या- द्दीर्घजीरकः” ॥ इति भाबप्रकाशः ॥ * ॥) अल्पम् । यथा, -- “कदलीफलमध्यस्थं कणामात्रमपक्वकम्” । इति तिथ्यादितत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कणा स्त्री।

पिप्पली

समानार्थक:कृष्णा,उपकुल्या,वैदेही,मागधी,चपला,कणा,उषणा,पिप्पली,शौण्डी,कोला

2।4।96।2।6

कालमेषी कृष्णफली बाकुची पूतिफल्यपि। कृष्णोपकुल्या वैदेही मागधी चपला कणा॥

अवयव : पिप्पलीमूलम्

 : गजपिप्पली, जलपिप्पली

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

कणा स्त्री।

जीरकः

समानार्थक:जीरक,जरण,अजाजी,कणा

2।9।36।2।4

मरीचं कोलकं कृष्णमूषणं धर्मपत्तनम्. जीरको जरणोऽजाजि कणा कृष्णे तु जीरके॥

 : कृष्णवर्णजीरकः

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कणा f. a minute particle , atom , drop

कणा f. long pepper Sus3r.

कणा f. cummin seed L.

कणा f. a kind of fly(= कुम्भीर-मक्षिका) L.

"https://sa.wiktionary.org/w/index.php?title=कणा&oldid=494519" इत्यस्माद् प्रतिप्राप्तम्