कणाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कणादः, पुं, (कणं अत्ति भक्षयति । कण अद + कर्म्मणि उपपदे अण् ।) स्वनामख्यातमुनिविशेषः । तत्पर्य्यायः । काश्यपः २ । इति त्रिकाण्डशेषः ॥ स च वैशेषिकदर्शनकर्त्ता । स्वर्णकारः । कलादो रुक्मकारक इत्यमरोपरि कणाद इत्यपि पाठः । इति सारसुन्दरी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कणाद¦ पु॰ कणमत्ति अद--अण् उप॰ स॰।

१ वैशेषिकसूत्रकारेकाश्यपगोत्रे ऋषिभेदे तन्मतमौलूक्यशब्दे दर्शितम्।

२ क-लादे स्वर्णकारे च सारसुन्दरी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कणाद¦ m. (-दः)
1. The name of a Muni, also called Kasyapa: the author of the Vaisheshika philosophy.
2. A goldsmith. E. कण a little, and अद् to eat, referring to the abstemiousness of the saint; or आदा to take, alluding the proverbial dishonesty of the artificer.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कणादः [kaṇādḥ], 1 N. of a philosopher; see under कण.

A goldsmith.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कणाद/ कणा m. " atom-eater " , N. given to the author of the वैशेषिकbranch of the न्यायphilosophy (as teaching that the world was formed by an aggregation of atoms ; he is also called काश्यप, and considered as a देवर्षि; See. also उलूक) Prab. Sarvad. etc.

कणाद/ कणा m. a goldsmith(= कलाद) L.

कणाद/ कणा See. under कण

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of सोमशर्मन्, an अवतार् of the Lord. वा. २३. २१६.

"https://sa.wiktionary.org/w/index.php?title=कणाद&oldid=494523" इत्यस्माद् प्रतिप्राप्तम्