कणिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कणिका, स्त्री, (कणाः सन्त्यस्याः । “अत इनठनाविति ठन्” ५ । २ । ११५ । कणति स्थूलरूपात् क्रमशो गच्छति अत्यन्तसूक्ष्मतां प्राप्नोति इत्यर्थः । पचा- द्यच् स्वार्थे कन् अत इत्वं टाप् च ।) अत्यन्त- सूक्ष्मवस्तु । अग्निमन्थवृक्षः । इति मेदिनी ॥ कणा । तण्डुलविशेषः । इत्यमरटीकायां रायमुकुटः ॥ (जलादीनां सूक्ष्मांशः । यथा, मेघदूते ९९ । “तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां सममभिनवैर्जालकै र्मालतीनाम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कणिका स्त्री।

अरणिः

समानार्थक:श्रीपर्ण,अग्निमन्थ,कणिका,गणिकारिका,जय,अरणि

2।4।66।1।3

श्रीपर्णमग्निमन्थः स्यात्कर्णिका गणिकारिका। जयोऽथ कुटजः शक्रो वत्सको गिरिमल्लिका॥

सम्बन्धि1 : अग्निः

 : अम्ब्वरणिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कणिका f. an ear of corn Comm. on BhP.

कणिका f. a drop , atom , small particle Prab. Megh. etc.

कणिका f. a small spot Ka1d.

कणिका f. the meal of parched wheat

कणिका f. Premna Spinosa or Longifolia L.

कणिका f. a kind of corn Pan5cad.

"https://sa.wiktionary.org/w/index.php?title=कणिका&oldid=494525" इत्यस्माद् प्रतिप्राप्तम्