कणिश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कणिशम्, क्ली, (कणो विद्यतेऽस्य इति इनिः तं श्यति । कणि + शो + कः । यद्वा कणिनः शेरतेऽस्मिन् । कणिन् + शी + डः । कणाः सन्त्यस्य इत्यमरटीका कृत् ।) शस्यमञ्जरी । इत्यमरः । २ । ९ ॥ २१ । धान्यादिर शिष इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कणिश नपुं।

धान्यमञ्जरी

समानार्थक:कणिश,सस्यमञ्जरी

2।9।21।1।3

किंशारुः सस्यशूकं स्यात्कणिशं सस्यमञ्जरी। धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः॥

अवयव : सस्यशूकम्

पदार्थ-विभागः : समूहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कणिश¦ न॰ कणो विद्यतेऽस्य इनि कणी तं श्यति शी--क। शस्यमञ्जर्य्यां षान्यादिशीर्षे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कणिश¦ n. (-शं) An ear or spike of corn. E. कण small, &c. affix श।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कणिशः [kaṇiśḥ] शम् [śam], शम् An ear or spike of corn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कणिश m. an ear or spike of corn Ka1d.

"https://sa.wiktionary.org/w/index.php?title=कणिश&oldid=494526" इत्यस्माद् प्रतिप्राप्तम्