कणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कणी, स्त्री, (कण + स्त्रियां ङीप् गौरादित्वात् ङीष् वा ।) कणिका । इत्यमरटीकायां भरतः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कणी f. = कणिकाbelow L.

"https://sa.wiktionary.org/w/index.php?title=कणी&oldid=494528" इत्यस्माद् प्रतिप्राप्तम्