कण्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण् [kaṇ], I. 1 P. (कणति, कणित)

To sound or cry (as in distress); moan. कविता श्वः, रणिता श्वः Mbh. on P.

To become small.

To go or approach. -II. 1 P. or -Caus.

To wink, to close the eye with the lids or lashes.

To sigh, sound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण् cl.1 P. कणति, चकाण, कणिष्यति, अकणीत्, or अकाणीत्, कणिता, to become small; to sound , cry Dha1tup. xiii , 6 ; to go , approach Dha1tup. xix , 32 : cl.10 P. काणयति, to wink , close the eye with the lids or lashes Dha1tup. xxx , 41 : Caus. काणयति( aor. अचीकणत्and अचकाणत्Pat. on Pa1n2. 7-4 , 3 ) , to sigh , sound; ([See. चन्and क्वन्.])

"https://sa.wiktionary.org/w/index.php?title=कण्&oldid=257681" इत्यस्माद् प्रतिप्राप्तम्