सामग्री पर जाएँ

कण्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ट¦ त्रि॰ कटि--अच्। कण्टके। कण्टफलः

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ट [kaṇṭa], a. Thorny. -Comp. -पत्रः N. of a plant (स्थल- शृङ्गाटक).

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ट m. (thought by some to be for original कर्न्त, fr. 2. कृत्)a thorn BhP. ix , 3 , 7 (See. त्रि-कण्ट, बहु-कण्ट, etc. )

कण्ट m. the boundary of a village L.

कण्ट m. ([ cf. Gk. ? ? ??])

"https://sa.wiktionary.org/w/index.php?title=कण्ट&oldid=494533" इत्यस्माद् प्रतिप्राप्तम्