कण्टक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्टकः, पुं, क्ली, (कण्टति इति कटि ण्वुल् । अर्द्धार्च्चादि पां २ । ४ । ३१ ।) क्षुद्रशत्रुः । (यथा विष्णुपुराणे १ । १९ । ३१ । “प्रह्लादः कथ्यतां सम्यक् तथा कण्टकशोधने” ॥) मत्स्याद्यस्थि । नैयायिकादि- दोषोक्तिः । रोमाञ्चः । द्रुमाङ्गम् । इति मेदिनी ॥ का~टा इति भाषा ॥ (तथा चोक्तं चाणक्यशतके २२ । “उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत् । पादलग्नं करस्थेन कण्टकेनेव कण्टकम्” ॥) केन्द्रम् । इति दीपिका ॥

कण्टकः, पुं, (कटि + ण्वुल् ।) सूच्यग्रम् । क्षुद्रशत्रुः । (यथा, मनुः । ९ । २५२ । “सम्यङ्निविष्टदेशश्च कृतदुर्गश्च शास्त्रतः । कण्टकोद्धरणे नित्यमातिष्ठेद्यत्नमुत्तमम्” ॥) लोमहर्षः । इत्यमरः ३ । ५ । ३२ ॥ कर्म्मस्थानम् । दोषः । इति जटाधरः ॥ मकरः । इति विश्वः ॥ वेणुः । इति हेमचन्द्रः ॥ (लोकोपद्रवकारी । यथा, भागवते । ३ । १८ । २३ । “अन्वेषन्नप्रतिरथो लोकानटति कण्टकः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्टक पुं।

क्षुद्रशत्रुः

समानार्थक:कण्टक

3।3।17।4।1

स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः। ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः॥ भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्. सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः। पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः। पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः। पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः। खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः। पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च। स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः। करिण्यां चापि गणिका दारकौ बालभेदकौ। अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ। मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

कण्टक पुं।

सूच्यग्रम्

समानार्थक:कण्टक

3।3।17।4।1

स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः। ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः॥ भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्. सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः। पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः। पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः। पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः। खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः। पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च। स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः। करिण्यां चापि गणिका दारकौ बालभेदकौ। अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ। मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

कण्टक पुं।

रोमाञ्चः

समानार्थक:रोमाञ्च,रोमहर्षण,कण्टक

3।3।17।4।1

स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः। ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः॥ भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्. सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः। पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः। पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः। पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः। खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः। पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च। स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः। करिण्यां चापि गणिका दारकौ बालभेदकौ। अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ। मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्टक¦ पु॰ न॰ कटि--ण्वुल्।

१ सूच्यग्रे,

२ क्षुद्रशत्रौ,

३ रो-माञ्चे, अम॰

४ मत्स्याद्यस्थ्नि

५ द्रुमाङ्गे (कांटा) मेदि॰

६ केन्द्रे दीपिका
“लग्नाम्बुद्यूनकर्माणि केन्द्रमुक्तञ्च कण्टकम्” इति ज्योतिषोक्तेः लग्न तच्चतुर्थसप्तमदशमस्थानरूपं केन्द्रम्।
“चेत् कण्टके पनफरे तु ग्रहाः समस्ताः स्यादिक्कवालइति राज्यसुखाप्तिहेतुः” नील॰।
“अष्टमस्थे निशानाथेकण्टके पापवर्जिते” षट् प॰। तत्र क्षुद्रशत्रौ
“सर्व-कण्टकपापिष्ठं हेमकारं तु पार्थिवः”
“कण्टकानाञ्चशोधनम्”
“एवमादोन् विजानीयात् प्रकाशान् लोकक-ण्टकान्”
“कण्टकोद्धरणे नित्यमात्तिष्ठेत् यत्नमुत्तमम्” मनुः। रोमाञ्चे
“प्रीतिकण्टकितत्वचः” कुमा॰। उपचा-रात् वादे

७ दोषभेदे।
“एवं क्षुद्रकण्टका उद्धर्त्त-व्याः” सर्व्वद॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्टक¦ mn. (-कः-कं)
1. A thorn.
2. A paltry foe.
3. A fish bone.
4. Hor- ripilation, or the erection of the hair of the body.
5. Any annoy- ance or source of vexation.
6. A term in the Nyaya philosophy, im- plying refutation of argument, detection of error, &c. m. (-कः)
1. A work-shop, a manufactory.
2. Fault, defect.
3. The point of a pin or needle.
4. A fish or marine monster, the symbol of KAMADEVA: see मकर।
5. A bamboo. E. कटि to divide, वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्टकः [kaṇṭakḥ] कम् [kam], कम् 1 A thorn; पादलग्नं करस्थेन कण्टकेनैव कण्टकं (उद्धरेत्) Chāṇ.22; कण्टकेनैव कण्टकम् (उन्मूलयेत्) Pt.4.18

A prickle, a sting; यः कण्टकैर्वितुदति Y.3.53.

The point of anything.

(Fig.) Any troublesome fellow who is, as it were, a thorn to the state and an enemy of order and good government; उत्खातलोकत्रयकण्टके$पि R.14.73; त्रिदिवमुद्धृतदानवकण्टकम् Ś.7.3; Ms.9.26; Mv.7.8.

(Hence) Any source of vexation or annoyance, nuisance; कण्टकानां च शोधनात् Ms.9.253.

Horripilation, erection of hair, thrill.

A finger-nail.

A vexing speech.

A fish-bone; अन्धो मत्स्या- निवाश्नाति स नरः कण्टकैः सह Ms.8.95.

A sharp stinging pain, symptom of a disease.

(In Nyāya philosophy) Refutation of arguments, detection of error.

Impediment, obstacle.

The first, fourth, seventh, and tenth lunar mansions.

A vexing or injurious speech; Mb.1. -कः A bamboo; some other tree (Mar. बेल, बाभळ, हिंगणबेट) फलकं परिधानश्च तथा कण्टक- वस्त्रधृक् Mb.12.33.14; see कण्टकद्रुम.

A work-shop, manufactory.

Fault, defect; निर्धूतवाक्यकण्टकाम् Mb.12.167.5.

N. of Makara or the marine monster, the symbol of the god of love. -की A kind of वार्ताकी. -फलः See कण्टकफल. -Comp. -अग्रः a kind of lizard. -अशनः, -भक्षकः, -भुज् m. a camel. -अष्ठीलः a kind of fish (having many bones). -आगारः a kind of worm. -आढ्यः a kind of tree.

उद्धरणम् (lit.) extracting thorns, weeding.

(fig.) removing annoyances, extirpating thieves and all such sources of public annoyance; कण्टकोद्धरणे नित्यमातिष्ठेद्यत्नमुत्तमम् Ms.9.252.

द्रुमः a tree with thorns, a thorny bush; भवन्ति नितरां स्फीताः सुक्षेत्रे कण्टकद्रुमाः Mk.9.7.

the Śālmali tree or silk-cotton-tree (Mar. सांवरी).-प्रावृटा Aloe Perfoliata (Mar. कोरफड).

फलः the bread-fruit tree, Panasa tree.

the गोक्षुर plant.

the castor-oil tree.

the Dhattūra tree.

a term applicable to any plant the fruit of which is invested with a hairy or thorny coat. -मर्दनम् suppressing disturbance. -युक्त a. having thorns, thorny. -विशोधनम् extirpating every source of disturbance or trouble; राज्यकण्टकविशोधनोद्यतः Vikr.5.1. -वृन्ताकी a species of nightshade with thorny leaves (वार्ताकी). -श्रेणिः, -णी f.

the Solanum Jacquini.

a porcupine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्टक m. ( n. L. )a thorn S3Br. v MBh. Ya1jn5. etc.

कण्टक m. anything pointed , the point of a pin or needle , a prickle , sting R.

कण्टक m. a fish-bone R. iii , 76 , 10 Mn. viii , 95

कण्टक m. a finger-nail(See. करक) Naish. i , 94

कण्टक m. the erection of the hair of the body in thrilling emotions(See. कण्टकित)

कण्टक m. unevenness or roughness (as on the surface of the tongue) Car.

कण्टक m. any troublesome seditious person (who is , as it were , a thorn to the state and an enemy of order and good government) , a paltry foe , enemy in general(See. क्षुद्र-शत्रु) Mn. ix , 253 , etc. BhP. R. etc.

कण्टक m. a sharp stinging pain , symptom of disease Sus3r.

कण्टक m. a vexing or injurious speech MBh. i , 3559

कण्टक m. any annoyance or source of vexation , obstacle , impediment R. Hit.

कण्टक m. the first , fourth , seventh , and tenth lunar mansions VarBr2S. and VarBr2.

कण्टक m. a term in the न्यायphilosophy implying refutation of argument , detection of error etc. L.

कण्टक m. a bamboo L.

कण्टक m. workshop , manufactory L.

कण्टक m. boundary of a village L.

कण्टक m. fault , defect L.

कण्टक m. N. of मकर(or the marine monster , the symbol of काम-देव) L.

कण्टक m. of the horse of शाक्य-मुनिLalit. (wrong reading for कण्ठकBRD. )

कण्टक m. of an अग्रहारRa1jat.

कण्टक m. of a barber Hariv. ( v.l. कण्डुक)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्टक पु.
काँटा (अभिचार के लिए अनुष्ठित श्येन-याग में, ऋत्विजों द्वारा दक्षिणा में प्राप्त गायों को दक्षिणादानकाल में बिल्वादि के काँटे से विद्ध किया जाना चाहिए), का.श्रौ.सू. 22.3.22 (दक्षिणादानकाले कण्टकैरेमा विरुजेयुः)।

"https://sa.wiktionary.org/w/index.php?title=कण्टक&oldid=494534" इत्यस्माद् प्रतिप्राप्तम्