कण्टकारी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्टकारी, स्त्री, (कण्टकं ऋच्छति । कण्टक + ऋ + अण् + ङीप् च ।) कण्टकारिकावृक्षः । इति राजनिर्घण्टः ॥ शाल्मलीवृक्षः । इति जटाधरः ॥ विकङ्कतवृक्षः । इति शब्दरत्नावली व~इचि इति भाषा ॥ तत्पर्य्यायगुणाः । “कण्टकारी तु दुष्पर्शा क्षुद्रा व्याध्री निदिग्धिका । कण्टालिका कण्टकिनी धावनी वृहती तथा” ॥ उमे च वृहत्यौ । यदाह शाश्वतः ॥ “क्षुद्रायां क्षुद्रभण्टाक्यां वृहतीति निगद्यते । श्वेता क्षुद्रा चन्द्रहासा लक्ष्मणा क्षेत्रदूतिका ॥ गर्भदा चन्द्रभा चन्द्रा चन्द्रपुष्पा प्रियङ्करी । कण्टकारी सरा तिक्ता कटुका दीपनी लघुः ॥ रूक्षोष्णा पाचनी कासश्वासज्वरकफानिलान् । निहन्ति पीनसं पार्श्वपीडाकृमिकृदामयान् ॥ तयोः फलं कटुरसे पाके च कटुकं भवेत् । शुक्रस्य रेचनं भेदि तिक्तं पित्ताग्निकृल्लघु ॥ हन्यात् कफमरुत्कण्डूकाशमेदकृमिज्वरान् । तद्वत् प्रोक्ता सिता क्षुद्रा विशेषाद्गर्भकारिणी” ॥ इति भावप्रकाशः ॥ (शब्दार्थचिन्तामणिधृत- वैद्यकम् । यथा “कण्टकारी कण्टकिनी तथा स्वादुश्च शुक्रला । चक्षुष्या क्षतशोथघ्नी ग्राहिणी ज्वरदाहनुत् । दोषत्रयहरी लघ्वी ग्रहण्यर्शोऽतिसारजित्” ॥ “कण्टकार्य्यमृताभार्गी नागरेन्द्रयवासकम् । भूनिम्बं चन्दनं मुस्तं पटोलं कटुरोहिणी ॥ कषायं पाययेदेतत् पित्तश्लेष्मज्वरापहम् । दाहतृष्णारुचिच्छर्द्दिकासहृत् पार्श्वशूलनुत्” ॥ इति वैद्यकचक्रपाणिसंग्रहः ॥ “कण्टकारीतुलां नीरद्रोणे पक्त्वा कषायकम् । पादशेषं गृहीत्वा च तस्मिंश्चूर्णानि दापयेत् ॥ पृथक् पलांशान्येतानि गुडूचीचव्यचित्रकाः । मुस्तं कर्कटशृङ्गी च त्र्यूषणं धन्वयासकम् ॥ भार्गी रास्ना शठीचैव शर्करा पलविशतिः । प्रत्येकञ्च पलान्यष्टौ प्रदद्यात् घृततैलयोः ॥ पक्त्वा लेहत्वमानीय शीते मधुपलाष्टकम् । चतुष्पलं तु गाक्षीर्य्याः पिप्पलीनां चतुष्पलम् ॥ क्षिप्त्वा निदध्यात् सुदृढे मृण्मये भाजने शुभे । लेहोऽयं हन्ति हिक्कार्त्तिश्वासकासानशेषतः” ॥ कण्टकार्य्यवलेहः ॥ * ॥ इति च शार्ङ्गधरः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्टकारी¦ f. (-री)
1. A prickly nightshade: see the preceding.
2. The silk cotton tree, (Bombax heptaphyllum.)
3. Another plant, com- monly Buinchi'hi, (Flacourtia sapida, Rox.) E. As before.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्टकारी/ कण्ट--कारी f. Solanum Jacquini Sus3r.

कण्टकारी/ कण्ट--कारी f. Bombax Heptaphyllum L.

कण्टकारी/ कण्ट--कारी f. Flacourtia Sapida L.

"https://sa.wiktionary.org/w/index.php?title=कण्टकारी&oldid=494540" इत्यस्माद् प्रतिप्राप्तम्