कण्टफल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्टफल¦ पु॰ कण्टं कण्टकान्वितं फलं यस्य।

१ गोक्षुरे,

२ पनसे,

३ धूस्तूरे,

४ लताकरञ्जे,

५ एरण्डभेदे चराजनि॰। (देवताड)

६ देवतालीलतायाम् स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्टफल¦ m. (-लः)
1. The jack tree.
2. The Datura plant.
3. The castor oil plant. E. कण्ट for कण्टक a thorn or spike, फल fruit: see कण्टकफल।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्टफल/ कण्ट--फल m. N. of several plants (Asteracantha Longifolia ; bread-fruit tree ; Datura Fastuosa ; Guilandina Bonduc ; Ricinus Communis) L.

"https://sa.wiktionary.org/w/index.php?title=कण्टफल&oldid=257870" इत्यस्माद् प्रतिप्राप्तम्