कण्ठः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठः, पुं, (कठि + अच् + इदित्वात् नुम् ।) मदन- वृक्षः । इति मेदिनी ॥ होमकुण्डाद्वहिरङ्गुलि- परिमितस्थानम् । यथा, -- “खाताद्वाह्येऽङ्गुलः कण्ठः सर्व्वकुण्डेष्वयं विधिः” ॥ इति तिथ्यादितत्त्वम् ॥ (कण्शब्द “कणेष्ठः” । इति ठः । उणं १ । १०५ ।) ग्रीवापुरोभागः ॥ तत्पर्य्यायः । गलः २ । इत्यमरः । २ । ६ । ८८ ॥ (यथा, शाकुन्तले । १ म अङ्के । “विकचसरसिजायाः स्तोकनिर्मुक्तकण्ठं निजमिवकमलिन्याः कर्क्कशंवृन्तजालम्” ॥) अत्र विशुद्धनामषोडशदलपद्ममस्ति । यथा, -- “तदूर्द्ध्वन्तु विशुद्धाख्यं दलषोडशपङ्कजम् । स्वरैः षोडशभिर्युक्तं धूमवर्णैर्महाप्रभम् ॥ विशुद्धपद्ममाख्यातमाकाशाख्यं महाद्भुतम्” ॥ इति गौतमतन्त्रम् ॥ निकटः । ध्वनिः । इति मेदिनी ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठः [kaṇṭhḥ] ण्ठम् [ṇṭham], ण्ठम् 1 Throat; कण्ठे निपीडयन् मारयति Mk.8. कण्ठः स्तम्भितबाष्पवृत्तिकलुषः Ś.4.6; कण्ठेषु स्खलितं गते$पि शिशिरे पुंस्कोकिलानां रुतम् 6.4.

The neck; अयं कण्ठे बाहुः U.1. कण्ठाश्लेषपरिग्रहे शिथिलता Pt.4.6; कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे Me.3,99,114; Amaru.19.57; Ku.5.57.

Sound, tone, voice; सा मुक्तकण्ठं चक्रन्द R.14.68; किमिदं किन्नरकण्ठि सुप्यते 8.64; आर्यपुत्रो$पि प्रमुक्तकण्ठं रोदिति U.3.

The neck or brim of a vessel &c.

Vicinity, immediate proximity (as in उपकण्ठ).

The opening of the womb.

A bud on a stalk.

The space of an inch from the edge of the hole in which sacrificial fire is deposited.

The मदन tree.

Guttural sound.-Comp. -अग्निः a bird (digesting in the throat or gizzard). -अवसक्त a. clinging to the neck. -आगत a. come to the throat (as the breath or soul of a dying person). -आभरणम् a neck-ornament, necklace; परि- क्षितं काव्यसुवर्णमेतल्लोकस्य कण्ठाभरणत्वमेतु Vikr.1.24; cf. names like सरस्वतीकण्ठाभरण. -आश्लेषः Neck-embrace; Me.3; कण्ठाश्लेषपरिग्रहे शिथिलता Pt.4.6; ˚उपगूढ Bh.3.28.-उक्ताम् personal testimony. -कुब्जः a kind of fever.-कूणिका the Indian lute. -ग a. reaching or extending to the throat; हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः Ms.2.62. -गत a.

being at or in the throat, coming to the throat; i. e. on the point of departing; न वदेद्यावनीं भाषां प्राणैः कण्ठगतैरपि Subhāṣ; Pt.1.296.

approaching or reaching the throat.-तटः, -तटम्, -टी the side of the neck. -तला- सिका the leather or rope passing round the neck of a horse. -त्रः A necklace; शुक्लकेयूरकण्ठत्राः Mb.5. 143.39. -दघ्न a. reaching to the neck. -नालम् Stalklike throat, a throat, neck; कण्ठनालादपातयत् R.15.52. also. -नाली, -नडिकः a kite. -नीलकः a large lamp or torch, a whisp of lighted straw &c. (Mar. मशाल).

पाशः, पाशकः a rope tied round an elephant's neck.

a halter in general. -बन्धः a rope for an elephant's neck. -भूषणम्, -भूषा a short necklace; विदुषां कण्ठभूषात्वमेतु Vikr.18.12. -भङ्गः Stammering.

मणिः a jewel worn on the neck.

(fig.) a dear or beloved object.

Thyroid Cartilage. -रोधम् Stopping or lowering the voice. -लग्न a.

clinging to the throat.

suspended round the neck.

throwing the arms round the neck (in embraces); कण्ठेलग्ना.

लता a collar.

a horse's halter. -वर्तिन् a. being at or in the throat, i. e. on the point of departing; ˚प्राणैः R. 12.54. -शालुकम् a hard tumour in the throat. -शुण्डी swelling of the tonsils. -शोषः (lit.)

drying up or parching of the throat.

(fig.) fruitless expostulation. -सज्जनम् hanging on, by, or round the neck.-सूत्रम् a kind of embrace; (thus defined: यत्कुर्वते वक्षसि वल्लभस्य स्तनाभिघातं निबिडोपगृहात् । परिश्रमार्थं शनकैर्विदग्धा- स्तत्कण्ठसूत्रं प्रवदन्ति सन्तः ॥); कण्ठसूत्रमपदिश्य योषितः R.19.32.-स्थ a.

being in the throat.

guttural (as a letter).

being in the mouth, ready to be repeated by rote.

learnt and ready to be repeated.

"https://sa.wiktionary.org/w/index.php?title=कण्ठः&oldid=257935" इत्यस्माद् प्रतिप्राप्तम्