कण्ठी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठी, स्त्री, (कण्ठ + अल्पार्थे ङीप् ।) अश्व कण्ठ- वेष्टनरज्जुचर्म्मादि । इति शब्दमाला ॥ गलः । इत्यमरटीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठी¦ स्त्री क्षुद्रः कण्ठः अल्पार्थेङीप्।

२ अश्ववेष्टनरज्ज्वाम्। शब्दमा॰।

२ गले अमरटीकायां भरतः कण्ठीरवः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठी [kaṇṭhī], 1 Neck, throat.

A necklace, a collar.

A rope round the neck of a horse.

Comp. रवः a lion.

an elephant in rut; कण्ठीरवो महाग्रहेण न्यपतत् Dk.7.

a pigeon.

explicit declaration or mention; इति कण्ठीरवेणोक्तम्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठी f. neck , throat L.

कण्ठी f. a rope or leather round the neck of a horse L.

कण्ठी f. a necklace , collar , ornament for the neck L.

"https://sa.wiktionary.org/w/index.php?title=कण्ठी&oldid=494572" इत्यस्माद् प्रतिप्राप्तम्