कण्ठ्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठ्यः, त्रि, (कण्ठे + भवः । शरीरावयवत्वात् यत् । ६ । १ । २१३ ।) कण्ठोद्भवशब्दादिः । इति व्या- करणम् ॥ “अकुहविसर्ज्जनीयानां कण्ठः” । पां । १ । १ । ९ वार्त्तिके ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठ्य¦ त्रि॰ कण्ठे भवादि
“शरीरावयवाद् यत्” पा॰ श्रत।

१ गलभवे
“कीर्त्तितं तालुजानान्तु कण्ठ्यानां कर्म्म-चोच्यते” सुश्रु॰।
“भवस्य
“कण्ठ्यं रुद्रस्यान्तः-पार्श्व्यम्” यजु॰

३ ,

९ , कण्ठ्यं गलभवं मां-सम्” वेददी॰।

२ अकुहविसर्जनीयवर्णेषु च।
“अकुहविसर्ज्जनीयानां कण्ठ” इत्युक्तवर्ण्णानां तथात्वम्।
“अर्द्ध-मात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत्” शिक्षा
“कण्ठ्य-माहुरसंयुतम्” शिक्षा कण्ठाय कण्ठस्वराय हितं यत्।

३ कण्ठस्वरहितकारके
“सर्व्वदोषहरा लघ्वी कण्ठ्या मू-लकपत्रिका” सुश्रु॰।
“यवकोलकूलत्थानां यूषः कण्ठ्योऽ-निलापहः” सुश्रु॰। अस्य च यदन्तद्व्यचकतया आद्यु-दात्तस्वरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठ्य¦ mfn. (-ण्ठ्यः-ण्ठ्या-ण्ठ्यं) Guttural, belonging to the throat, pro- nounced from the throat, &c. E. कण्ठ and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठ्य [kaṇṭhya], a.

Relating or suitable to, or being at, the throat.

Guttural. -Comp. -वर्णः a guttural letter; namely अ, आ, क्, ख्, ग्, घ्, ङ् and ह्. -स्वरः a guttural vowel (अ and आ).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठ्य mfn. being at or in the throat VS. xxxix , 9 Sus3r. ii , 130 , 13

कण्ठ्य mfn. suitable to the throat Sus3r.

कण्ठ्य mfn. belonging to the throat , pronounced from the throat , guttural (as sounds ; they are , according to the प्रातिशाख्यs , अ, आ, ह्, and the जिह्वामूलीय[or विसर्जनीय] ; according to the Comm. on Pa1n2. 1-1 , 9 , अ, आ, क्, ख्, ग्, घ्, ङ्and ह्; according to Vop. also ए)

कण्ठ्य m. a guttural sound or letter Pa1rGr2.

"https://sa.wiktionary.org/w/index.php?title=कण्ठ्य&oldid=258170" इत्यस्माद् प्रतिप्राप्तम्