कण्डिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्डिका¦ स्त्री कडि--ण्वुल्। वेदैकदेशे। सा च अध्यायप्रपा-ठकाद्यन्तर्गतब्राह्मणवाक्यसंघरूपा। छान्दोगादौ उदा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्डिका [kaṇḍikā], 1 A short section, shortest subdivision; (as in the शुक्लयजुर्वेद).

N. of a country.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्डिका f. a short section , the shortest subdivision (in the arrangement of certain Vedic compositions)

कण्डिका f. ([See. काण्डand काण्डिका.])

"https://sa.wiktionary.org/w/index.php?title=कण्डिका&oldid=494580" इत्यस्माद् प्रतिप्राप्तम्