कण्डूयति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्डूयति [kaṇḍūyati] ते [tē], ते Den. U. (p. p. कण्डूयित)

To scratch, rub gently; कण्डूयमानेन कटं कदाचित् R.2.37; मृगीमकण्डूयत कृष्णसारः Ku.3.36; so शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् Ś.16; Ms.4.82.

"https://sa.wiktionary.org/w/index.php?title=कण्डूयति&oldid=258269" इत्यस्माद् प्रतिप्राप्तम्