कण्डोल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्डोलः, पुं, (कडि + बाहुलकात् ओलच् ।) नल- वंशादिरचितधान्यादिस्थापनपात्रम् । डोल् इति भाषा । तत्पर्य्यायः । पिटः २ । इत्यमरः । २ । ९ । २६ ॥ पिटकः ३ पेटकः ४ । इति भरतः ॥ उष्ट्रः । इत्युणादिकोषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्डोल पुं।

वंशादिनिर्मितभाण्डः

समानार्थक:कण्डोल,पिट

2।9।26।2।3

प्रस्फोटनं शूर्पमस्त्री चालनी तितउः पुमान्. स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्डोल¦ पु॰ कडि--ओलच्।

१ नलादिनिर्मिते धान्यादिस्थापनपात्रे (डोल) अमरः।

२ उष्ट्रेपुंस्त्री॰ उणा॰ स्त्रियांङीष्। खार्थे कन् तत्रार्थे। कण्डीलकस्य पादाविव-पादावस्य हस्त्या॰ नान्त्यलोपः। कण्डोलकपादः उष्ट्रपात्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्डोल¦ m. (-लः)
1. A basket, a safe, any place in which provisions are kept.
2. A camel. E. कडि to divide, ओलच् Unadi affix; also with कन् added कण्डोलक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्डोलः [kaṇḍōlḥ], 1 A basket for holding grain (made of cane or bamboo).

A safe, store-room.

A camel (also. f.). -ली The lute of a Chāṇḍāla. -Comp. -वीणा The lute of a Chāṇḍāla.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्डोल m. a basket for holding grain (made of bamboo or cane) Comm. on Mn.

कण्डोल m. a safe , any place in which provisions are kept W.

कण्डोल m. a camel(See. कण्ठाल) L.

"https://sa.wiktionary.org/w/index.php?title=कण्डोल&oldid=494592" इत्यस्माद् प्रतिप्राप्तम्