कण्डोलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्डोलः, पुं, (कडि + बाहुलकात् ओलच् ।) नल- वंशादिरचितधान्यादिस्थापनपात्रम् । डोल् इति भाषा । तत्पर्य्यायः । पिटः २ । इत्यमरः । २ । ९ । २६ ॥ पिटकः ३ पेटकः ४ । इति भरतः ॥ उष्ट्रः । इत्युणादिकोषः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्डोलः [kaṇḍōlḥ], 1 A basket for holding grain (made of cane or bamboo).

A safe, store-room.

A camel (also. f.). -ली The lute of a Chāṇḍāla. -Comp. -वीणा The lute of a Chāṇḍāla.

"https://sa.wiktionary.org/w/index.php?title=कण्डोलः&oldid=258318" इत्यस्माद् प्रतिप्राप्तम्