कत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कतः, पुं, मुनिविशेषः । इत्युणादिकोषः ॥ (अयन्तु विश्वामित्रपुत्त्रानामेकतमः । कं जलं शुद्धं तनोति कं + तन + ड ।) कतकवृक्षः । इति राज- निर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कत¦ पु॰ कं जलं शुद्धं तनोति तन--ड।

१ कतकवृक्षे

२ ऋषिभेदेच। कतस्य गोत्रापत्यम् गर्गा॰ यञ्। कात्य तद्गोत्रापत्येबहुत्वे तु तस्य लुक् कताः कतगोत्रापत्येषु ब॰ व॰। यञन्तत्वात् यूनिफक्। कात्यायनः तद्गोत्रयुवापत्ये। तस्यछात्राः छण् फकोलुक्। कातीयाः तदीयच्छात्रेषु बहु॰ व॰। कतर्षेश्च विश्वामित्रादुत्पत्तिः विश्वामित्रपुत्रकथने हरि-वं॰

२७ अ॰।
“देवश्रवाः कतश्चैव यस्मात् कात्यायनाःस्मृताः। शालाबत्यां, हिरण्याक्षो रेणोर्जज्ञेऽथ रेणुमान्। [Page1634-b+ 38] साटातर्गालवश्चव मुद्गलश्चेति विश्रुताः। मधुच्छन्दोऽजयश्चैव-देवलश्च तथाऽष्टकः। कच्छपोहारितश्चैव विश्वामित्रस्य तेसुताः तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम्”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कत¦ m. (-तः)
1. The name of a Muni or saint.
2. The clearing nut plant. E. कै to sound, अत Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कतः [katḥ] कतकः [katakḥ], कतकः [कं जलं शुद्धं तनोति तन् -ड Tv.] The clearing-nut plant, (Mar. निवळी) (the nut of which is said to clear muddy water); फलं कतकवृक्षस्य यद्यप्यम्वु- प्रसादनम् । न नामग्रहणादेव तस्य वारि प्रसीदति ॥ Ms.6.67.-तम्, -तकम् The nut of this tree, see अम्बुप्रसादन also.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कत m. Strychnos Potatorum(See. the next) L.

कत m. N. of a ऋषिPa1n2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a कौशिक and a sage. Br. II. ३२. ११८.

"https://sa.wiktionary.org/w/index.php?title=कत&oldid=494597" इत्यस्माद् प्रतिप्राप्तम्