कतम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कतम¦ त्रि॰ किम + डतम्। बहूनां मध्ये जात्यादिभिर्निर्द्धा-रणार्थप्रश्नविषये एकस्मिन् पदार्थे
“कतमा कतर्मक्, कतमत्कतमत् साम, कतमः कतम उद्गीथः” छा॰ उ॰। डतरा कतरद्वयोर्मध्ये जात्यादिभिर्निर्द्धारणार्थप्रश्नविषये त्रि॰
“थद्येन-मुज्झसि तदा कतरोवरस्ते” नैष॰
“अथैतयोः पथा कतरेणचलितानामपि क्षूद्राण्यसकृदावर्त्तीनि भूतानि
“छा॰ उ॰। डररडतमान्तत्वादनयोः सर्व्वनामकार्य्यं कतमस्मै कतरस्मैक्लीवे स्वमोरद्ड् कतमत् कतरत्
“कतरन्नो गरीयो यद्वाजयेम यदि वा नोजयेयुः” गीता।
“कतमद्द्वैर थं युद्धंयत्राजैषीर्धनञ्जयम्”
“तथैव कतमद्युद्धं यस्मिन् कृष्णा-जिता पुरा” भा॰ वि॰

५० अ॰।
“कतरकतमौ कर्म्मधारये” पा॰ उक्तेः कर्म॰ प्रकृतिस्वरः धारये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कतम¦ mfn. (-मः-मा-मं) Which, (of many.) E. किम् and डतमच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कतम [katama], pron. a. [किम्-डतम्] (˚मत् n.) P.II.1.63. Who or which of many; अपि ज्ञायते कतमेन दिग्भागेन गतः स जाल्म इति V.1; अथ कतमं पुनर्ऋतुमधिकृत्य गास्यामि Ś.1; कतमे ते गुणास्तत्र यानुदाहरन्त्यार्यमिश्राः Māl.1; G. L.22; Ki.6.4. (sometimes it is used merely as a strengthened substitute for किम्). When followed by च and preceded by यतम it means 'any whosoever', 'whatsoever'. In negative sentences कतम with चन or अपि means 'not even one', 'none at all'. It also means 'best or excessively goodlooking.'

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कतम mfn( अत्). (superlative of 2. क; declined as a pronom. , Gram. 236) , who or which of many?( e.g. कतमेन पथा यातास् ते, by which road have they gone?)

कतम mfn( अत्). it is often a mere strengthened substitute for क, the superlative affix imparting emphasis

कतम mfn( अत्). hence it may occasionally be used for " who or which of two? "( e.g. तयोः कतमस्मै, to which of these two?)

कतम mfn( अत्). it may optionally be compounded with the word to which it refers( e.g. कतमः कठः, or कतम-कठः, which कठout of many?)

कतम mfn( अत्). when followed by चand preceded यतमan indefinite expression is formed equivalent to " any whosoever " , " any whatsoever " , etc. ( e.g. यतमद् एव कतमच् च विद्यात्he may know anything whatsoever). In negative sentences कतमwith चनor कतमwith अपि= not even one , none at all( e.g. न कतमच्चना-हः, not even on a single day , on no day at all)

कतम mfn( अत्). in addition to the above uses कतमis said to mean " best " , " excessively good-looking "(See. 3. क) RV. etc.

"https://sa.wiktionary.org/w/index.php?title=कतम&oldid=258426" इत्यस्माद् प्रतिप्राप्तम्