कतर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कतर¦ mfn. (-रः-रा-रं) Which, (of two,) whether. E. किम् and डतरच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कतर [katara], pron. a. (˚रत् n.) Who or who or which of two; नैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः Bg.2.6. कतरः स आत्मा Ait. Up.5.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कतर mfn. ( अस्, अ१, अत्). (comparative of 2. क; declined as a pronom. , Gram. 236) , who or which of two? whether of two? Analogously to कतमabove कतरmay occasionally be used to express " who or which of many? "( e.g. कतरस्यां दिशि, in which quarter?) , and may optionally be compounded with the word to which it refers( e.g. कतरः कठःor कतर-कठः)

कतर mfn. in negative sentences कतरwith चन= neither of the two( e.g. न कतरश्-चन जिग्ये) , neither of the two was conquered RV. etc. ; ([ cf. Zd. kata1ra ; Gk. ? , ? ; Goth. hvathar ; Eng. whether ; Lat. uter ; Old Germ. huedar ; Slav. kotoryi.])

"https://sa.wiktionary.org/w/index.php?title=कतर&oldid=494601" इत्यस्माद् प्रतिप्राप्तम्