कति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कति, त्रि, (का सङ्ख्या किं परिमाणं वा एषां “किमः सङ्ख्यापरिमाणे डति” ५ । २ । ४१ । इति डति ।) कियत्परिमाणम् । इति व्याकरणम् ॥ कत इति भाषा । (यथा, अथर्व्ववेदे १० । २ । ४ । “कति देवाः कतमे त आसन् य उरोग्रीवाश्चिक्युः पुरुषस्य कतिस्तनौ व्यदधुः कः कफोडौ कति- स्कन्धान् कतिपृष्टी रचिन्वन्” ॥ पुं । विश्वामि- त्रस्य पुत्त्राणामेकतमः । यद्वंशोद्भूत सूत्रकृत् कात्यायनर्षिः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कति¦ त्रि॰ ब॰ व॰ किं परिमाणमेषां किम् + डति। संख्यापरिमाणविशेषविषयप्रश्नविषये पदार्थे।
“कति देवाःत्रीच दश च” छा॰ उ॰। अस्य संख्यावत्कार्य्यभागित्वात्स्त्रियांन ङीप्। पूरणे डट् थुक्च। कतिथ कियत्संख्या-पूरणे त्रि॰ स्त्रियां ङीप्। धाच्। कतिधा कियत्प्रकारेअव्य॰
“कत्यस्य विष्ठाः कत्यक्षराणि कति हीमासः कतिधासगिन्न” यजु॰

२३ ,

५७ । वीप्सार्थे कारकवृत्तेस्ततःशस। कतिशम कियद्वारादौ अव्य॰ कतिशो ददाति-[Page1635-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कति(कितने) mfn. (-तिः-तिः-ति)
1. How many.
2. How much. E. किम् what, and डति aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कति [kati], pron. a. [किम्-डति] (always declined in the plural only; कति, कतिभिः &c.)

How many; कत्यग्नयः कति सूर्यासः Rv.1.88.18; एभिर्भूतैः स्मर कति कृताः स्वान्त ते विप्रलम्भाः Śānti.3.18;

Some. When followed by चित्, चन or अपि, कति loses its interrogative force and becomes indefinite in sense, meaning 'some', 'several', 'a few'; तन्वी स्थिता कतिचिदेव पदानि गत्वा Ś.2.12; कत्यपि वासराणि Amaru.25; तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी नीत्वा मासान् Me.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कति (fr. 2. कdeclined in pl. only , Gram. 227 अ; all the cases except the nom. voc. and acc. taking terminations , whereas the correlative इतिhas become fixed as an indeclinable adverb) , how many?quot? several( e.g. कति देवाः, how many gods? कति व्यापादयति कति वा ताडयति, some he kills and some he strikes). In the sense of " several " , " some " , कतिis generally followed by चिद्or अपि( e.g. कतिचिद् अहानि, for several or some days)

कति it may be used as an adverb with चिद्in the sense of " oftentimes " , " much " , " in many ways "( e.g. कतिचित् स्तुतः, much or often praised) RV. etc. ; ([ cf. Zd. caiti ; Gk. ? ; Lat. quot ; cf. Sk. ततिand Lat. tot.])

कति (for 1. See. above ) m. N. of a sage (son of विश्वा-मित्रand ancestor of कात्यायन) Hariv.

"https://sa.wiktionary.org/w/index.php?title=कति&oldid=508228" इत्यस्माद् प्रतिप्राप्तम्