सामग्री पर जाएँ

कतिपय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कतिपयः, त्रि, (किम् + डति कति अयक् पुकच् ।) कति । इति व्याकरणम् । कतकगुलि इति भाषा । (यथा, मेघदूते २५ । “सम्पत्स्यन्ते कतिपयदिनस्थायिहंसादशार्णाः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कतिपय¦ त्रि॰ त्रि॰ कति + अयच् पुक् च। कतिशब्दार्थे

२ प-रिमिते च।
“वर्णैः कतिपयैरेव ग्रथितस्य स्वरैरिव” माघः
“कतिपयैः परिमितेः” मल्लि॰।
“संपत्स्यन्ते कतिपयदि-नस्थायिहंसा दशार्णाः” मेघ॰
“पोटायुवतिस्तोककतिपये-त्यादि॰ पा॰ सूत्रस्य प्रायिकत्वान्न उत्तरनिपातः” मल्लि॰। अन्यत्र तु ब्राह्मण कतिपय इत्यादि। अस्य जसि वा शीकतिपये कतिपया वा
“परिष्कुर्वन्त्यर्थान् सहृदय धुरीणाःकतिपये” रसगङ्गा॰।
“एवैवं समृद्धाः स्युः कतिपयेवापरा” शत॰ ब्रा॰

५ ,

१ ,

३ ,

१० । अद्रव्यवाचित्वे अस्मात् वाकरणे पञ्चमी। कतिपयेन मुक्तः कतिपयान्सुमुक्तो वा समासेतत्र पञ्चम्या अलुक्। द्रव्यपरत्वे तु कतिपयेन विषेण{??}मुक्त इत्येव
“षट्कतिकतिपयचतुरामिति” पा॰ निर्देशात्तस्याऽसं ख्यावाचकत्वेऽपि पूरण डट् थुक् च। कति-पयथ कतिपयपूरणार्थेत्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कतिपय¦ mfn. (-यः-या-यं)
1. How many.
2. A certain number, so many.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कतिपय [katipaya], a. [कति-अयच् पुक् च्]

Some, several, a certain number; कतिपयकुसुमोद्गमः कदम्बः U.3.2; Me.23; कतिपयदिवसापगमे some days having elapsed; वर्णैः कतिपयैरेव ग्रथितस्य स्वरैरिव Śi.2.72; कतिपयेन or कतिपयात् with some effort.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कतिपय mf( ई, आ[only BhP. ix , 18 , 39 ])n. ( m. pl. एand आस्)several , some

कतिपय mf( ई, आ[only BhP. ix , 18 , 39 ])n. a certain number , so many( e.g. कतिपयेना-हर्-गणेन, after some days ; also कतिपयैर् अहोभिः, कतिपया-हस्य, etc. ) S3Br. etc.

कतिपय n. a little , some (at the end of तत्पुरुषcompounds , e.g. उदश्वित्-कतिपयम्, a little उदश्वित्) Pa1n2. 2-1 , 65

"https://sa.wiktionary.org/w/index.php?title=कतिपय&oldid=494605" इत्यस्माद् प्रतिप्राप्तम्