कत्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कत्थ, ङ श्लाघे । इति कविकल्पद्रुमः ॥ (भ्वां--आत्मं-- सकं--सेट् । क्वचित् अकं च ।) दन्त्यवर्गाद्यापधः । श्लाघः प्रशंसा । ङ कत्थते गुणिनं गुणी । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कत्थ¦ श्लाघायाम् (आत्मगुणाविष्करणे) गृहीतकर्मकत्वात् अक॰भ्वा॰ आ॰ सेट्। कत्थते अकत्थिष्ट चकत्थे। कत्थमानःकत्थनम् कत्था कत्थितम्।
“गर्जितेन वृथा किं तेकत्यितेन च मानुष!। कृत्वैतत् कर्म्मणा सर्वं क-त्थेथा मा चिरं कृथाः” भा॰ आ॰

१ ,

१५

३ अ॰।
“परो-क्षमिव मे राजन्! कत्थसे शत्रुकर्षण!” भा॰ व॰

७२ अ॰
“कृत्वा कत्थिष्यते न कः” भट्टिः
“जनस्य गोप्तास्मि विकत्थ-मानः” भाग॰

५ ,

१२ ,

७ । आर्षप्रयोगे पदव्यत्ययात्यर॰।
“तथाऽभिगम्य वित्त नि को विकत्थेद्विचक्षणः” आ॰ वि॰

५० अ॰। प्रणापेऽपि सक॰। कत्थन्त। [Page1635-b+ 38] उग्रपरुषं निरतं श्मशाने” भाग॰

८ ,

७ ,

२७ ।
“कत्थन्तेप्रलपन्ति” श्रीधरः। वियेकेन कथने।
“कोविकत्थितु-मर्हति” आ॰ प॰

२५

३३ । कर्त्तरि युच् कत्थनः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कत्थ¦ r. 1st cl. (कत्थते)
1. To praise or celebrate.
2. To flatter or coax.
3. To boast.

"https://sa.wiktionary.org/w/index.php?title=कत्थ&oldid=494606" इत्यस्माद् प्रतिप्राप्तम्