कत्थ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कत्थ् [katth], 1 Ā. (कत्थते, कत्थित)

To boast, swagger; कृत्वा कत्थिष्यते न कः Bk.16.4; कृत्वैतत्कर्मणा सर्वं कत्थेथाः Mb.

To praise, celebrate.

To flatter or coax

To abuse, revile.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कत्थ् cl.1 A1. कत्थते, चकत्थे, कत्थिता, etc. ( Dha1tup. ii , 36 ) ,to boast MBh. R. BhP. ; to mention with praise , praise , celebrate MBh. iv , 1252 ; xvi R. ; to flatter , coax W. ; to abuse , revile BhP. viii.

"https://sa.wiktionary.org/w/index.php?title=कत्थ्&oldid=258543" इत्यस्माद् प्रतिप्राप्तम्