कथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथ, त् क वाक्यप्रबन्धे । इति कविकल्पद्रुमः ॥ (चुरां-- पर--सकं--सेट् ।) कथयति । इति दुर्गादासः ॥ (“हन्त ! ते कथयिष्यामि सेतिहासं पुरातनम्” । इति भागवतम् ॥)

कथम् व्य, कथम् । किंप्रकारम् । इति व्याकरणम् ॥ (यथा, मनः ५ । २ । “कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रंभो” ! ॥)

कथम्, व्य, (कस्मिन् प्रकारे इति प्रकारार्थे + “किमश्चेति” । ५ । ३ । २५ । थमुः कादेशश्च ।) हर्षः । गर्हा । प्रकारार्थः । सम्भ्रमः । प्रश्नः । सम्भावना । इति मेदिनी ॥ (यथा शाकुन्तले १ अङ्के “कथमिदानीमात्मानं निवेदयामि कथं वा आत्मापहारं करोमि” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथ¦ बाक्यरचनायां अद॰ चुरा॰ उभ॰ सक॰ सेट्। कथ-यति ते अचीकथत् त अचकथत् त। कथयाम् अभूव आसचकार चक्रे। कथितः कथयित्वा कथयितुम्--कथनम्। कथा
“तं जनाः कथयन्तीह यावत् भवति गौरियम्” भा॰ अनु॰

३१

६८
“हन्त ते कथयिष्येऽमुमितिहासंपुरा-तनम्” भा॰

४ ,

४५ ,

९ ।
“कथाच्छलेन बालानां नीतिस्तदिहकथ्यते” हितो॰
“यो मनुः कथ्यतेऽष्टमः” देवी॰
“प्रत्येकंकथिताह्येताः संक्षेपेण द्विसप्ततिः” मनुः। अनु + अनुवादे कथितस्यकथने अन्वादेशे अनुकथयति अनुवदतिप्राद्युपसर्गे प्रकर्षादिना कथने अस्य ब्रुवर्थतया द्विकर्म-कत्वम् तत्र गौणे कर्मणि लकारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथ¦ r. 10th cl. (कथयति) To speak, to tell.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथम् [katham], ind. [किम्-प्रकारार्थे थमु कादेशश्च]

How, in what way, in what manner, whence; कथं मारात्मके त्वयि विश्वासः H.1; अथ स वैद्यः कथम् Mu.2 'well, how did the physician fare'; सानुबन्धाः कथं न स्युः संपदो मे निरापदः R.1.64,3.44; कथमात्मानं निवेदयामि कथं वा$$त्मापहारं करोमि Ś.1 (where the speaker is doubtful as to the propriety of what he says).

Oh what indeed ! (expressing surprise); कथं मामेवोद्दिशति Ś.6.

It is often connected with the particles इव, नाम, नु, वा, or स्वित् in the sense of, 'how indeed', 'how possibly', 'I should like to know', (where the question is generalized); कथं वा गम्यते U.3; कथं नामैतत् U.6.

When connected with the particles चित्, चन or अपि it means 'in every way', 'on any account', 'somehow', 'with great difficulty', 'with great efforts'; तस्य स्थित्वा कथमपि पुरः Me.3; कथमप्युन्नमितं न चुम्बितं तु Ś.3.24; न लोकवृत्तं वर्तेत वृत्तिहेतोः कथंचन Ms. 4.11,5.143; कथंचिदीशा मनसां बभूवुः Ku.3.34; कथं कथमपि उत्थितः Pt.1; विसृज्य कथमप्युमाम् Ku.6.3; Me.22; Amaru.12,39,5,73; Pt.1.

Scarcely, hardly; कथमपि भुवने$स्मिंस्तादृशाः संभवन्ति Māl.2.9. -Comp. -कथिकः an inquisitive person. -कारम् ind. in what manner, how; कथंकारमनालम्बा कीर्तिर्द्यामधिरोहति Śi.2.52; कथंकारं भुङ्क्ते Sk; N.17.126. सो$हंकारं कथंकारं न करिष्यति मय्यरौ Śiva. B.15.17. -प्रमाण a. of what measure. -भावः what state. -भूत a.

how being.

of what nature or kind (oft. used by commentators). -रूप a. of what shape.-वीर्य a. of what power; Rām.3.

"https://sa.wiktionary.org/w/index.php?title=कथ&oldid=494613" इत्यस्माद् प्रतिप्राप्तम्