कथञ्चित्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथञ्चित्¦ अव्य॰। कथम + चित् भुव्वबो॰ पा॰ न चित् प्रत्ययः
“किन्तु चिदव्यय” असाकल्ये चिच्चनैत्यमरोक्तेः।
“किंवृत्तं[Page1637-b+ 38] चिदुत्तरम्” पा॰ उक्तेश्च पदद्वयमिदम्।

१ असाकल्यान्वितेकथमित्यर्थे

२ कष्टेनेत्यर्थे च
“अधःकथञ्चिद्धृतभूमिभागः” कुमा॰।
“कथञ्चित् फणिनां गणैरधः” भाघः। ततः स्वार्थेविनया॰ ठक् तान्तत्वात् क। कथञ्चित्कः। कष्टभवे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथञ्चित्¦ ind. In any way, by some means or other. E. कथम् and चित् aff.

"https://sa.wiktionary.org/w/index.php?title=कथञ्चित्&oldid=494618" इत्यस्माद् प्रतिप्राप्तम्