कथन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथनम्, क्ली, (कथ्यते इति । कथत्क वाक्यप्रबन्धे । भावे + ल्युट् ।) कथा । इति हलायुधः ॥ कहन इति भाषा । (यथा पञ्चतन्त्रे १ । १३ । “मिथ्याक्रमकथनं कूटतुलामानम्” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथन¦ mfn. (-नः-ना-नं) Talkative. n. (-नं) Saying, narrating, relating. E. कथ to say, &c. युच् or ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथन [kathana], a. Telling, talkative. -नम् Narration, relation, description.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथन mfn. telling , talkative W.

कथन n. the act of telling , narration , relating , informing Sus3r. Bhartr2. Pan5cat. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a राक्षस living in Sutalam. Br. II. २०. २२.

"https://sa.wiktionary.org/w/index.php?title=कथन&oldid=494619" इत्यस्माद् प्रतिप्राप्तम्