कथा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथा, स्त्री, (क्रथ + “चितिपूजिकथिकुम्बिचर्च्चि- श्चेति” । ३ । ३ । १०५ । अङ् । टाप् च ।) प्रबन्धकल्पना । इत्यमरः । १ । ६ । ६ । प्रबन्धेन कल्पना अथव प्रबन्धस्य अभिधेयस्य कल्पना स्वयं रचना इति सारसुन्दरी ॥ “प्रवन्धस्य कल्पना रचना बह्वनृतास्तोकसत्या” । इति भरतः ॥ “प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः कथां विदुः । परम्पराश्रया या स्यात् सा मताख्यायिका क्वचित्” ॥ इति कोलाहलाचार्य्यः ॥ (“नैयायिकमते हि नानावक्तृकपूर्ब्बपक्षसिद्धान्तवान् वाक्यसन्दर्भः” । यया, मनुः । ३ । २३१ । “यद्यद्रोचेत विप्रेभ्यस्तत्तद्दद्यादमत्सरः । ब्रह्मोद्याश्च कथाः कुर्य्यात्पितणामेतदीप्सितम्” ॥ वार्त्ता । वाक्यम् । यथा, रघुः । ८ । ४३ । “अभितप्तमयोऽपि मार्द्दवं भजते कैव कथा शरीरिषु” ॥ विवरणम् । यथा, रामायणे । १ । ८ । ६ । “सनत्कुमारो भगवान् पुरा कथितवान् कथाम् । भविष्यं विदुषां मध्ये तव पुत्त्रसमुद्भवम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथा स्त्री।

वाक्यविस्तरकल्पना

समानार्थक:प्रबन्धकल्पना,कथा

1।6।6।1।2

प्रबन्धकल्पना कथा प्रवह्लिका प्रहेलिका। स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः॥

वृत्तिवान् : काथिकः

 : सत्यार्थविषयिणी_कथा

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथा¦ स्त्री कथ--नि॰ अ।

१ कथने,
“अभितप्तमयोऽपा मादेवभजते कैव कथा शरीरिणाम्”
“आप्तागमानुमानाभ्यांसाध्यं त्वां प्रति का कथा” रघुः।
“का कथा वाणस-न्धाने ज्याशब्देनैव दूरतः” शकु॰।
“सत्त्वासत्त्वकथावृथा” खण्डनखा॰।
“कथाप्रसङ्गेन मिथः सखीमु-खात्” नैष॰।
“कथाप्रसङ्गेन जनैरुदाहृतात्” किरा॰।
“प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः कथां विदुः। पर-म्पराश्रया या स्यात् सा मताख्यायिका गुधेः” इत्युक्तलक्षणे

२ स्तोकसत्यप्रबन्धरूपे वाक्ये। प्रबन्धरूप-वाक्यसमुदायत्मकत्वाच्च कादम्बर्य्यादीनां कथात्वं तत्र[Page1640-a+ 38] शूद्रकनृपवृत्तान्तस्य सत्यत्वात् अन्यस्य सर्वस्य मिथ्यामूतस्यैव कविना कल्पनेन प्रबन्धनात्। पक्षप्रतिपक्षोपन्धसेनविचाररूपे

३ वाक्ये च। विचाराङ्गकथा हि त्रिविधावादजल्पवितण्डाभेदात् तत्र
“प्रमाणतर्कसाधनोपलम्भःसिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहोयादः”।
“यथोक्तोपपन्नच्छलजातिनिग्रहस्थानसाधनोप-लम्भोजल्पः”
“स्वपक्षस्थापनाहीनो वितण्डा” गौ॰ सूत्रैःवादादयो लक्षिता विशेषस्तत्तच्छब्दे वक्ष्यते। कथायांसाधुकथादि॰ ठक्। काथिक कथासाघौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथा¦ f. (-था) A feigned story, a tale or fable. E. कथ to tell, &c. अङ् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथा [kathā], [कथ् नि˚ अ] A tale, story; ˚प्रावीण्यम् U.4. historical knowledge.

A fable, feigned story; कथाच्छलेन बालानां नीतिस्तदिह कथ्यते H. Pr.8.

An account, allusion, mention; कथापि खलु पापानामलमश्रेयसे यतः Śi.2. 4.

Talk, conversation, speech; प्रथमं कृतां कथाम् Ś. 4.1.

A variety of prose composition, often distinguished from आख्यायिका; (प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः कथां विदुः । परंपराश्रया या स्यात् सा मताख्यायिका बुधैः ॥); see under आख्यायिका also.

(In phil.) Disputation. का कथा or कथा with प्रति (what mention) is often used in the sense of 'what need one say of', 'not to mention', 'to say nothing of', 'how much more', or 'how much less'; का कथा बाणसंधाने ज्याशब्देनैव दूरतः । हुंकारेणेव धनुषः स हि विघ्नानपोहति Ś.3.1; अभितप्तमयो$पि मार्दवं भजते कैव कथा शरीरिषु R.8.43; आप्तवागनुमानाभ्भ्यां साध्यं त्वां प्रति का कथा 1.28; Ve.2.25. -Comp. -अनुरागः taking pleasure in conversation; स्मर्तव्यो$स्मि कथान्तरेषु भवता Mk.7.7.

another tale. -अवशेष or कथाशेष a. one of whom only the narrative remains, i. e. deceased, dead. -आक्रमः the commencement of a conversation. -आरम्भः commencement of a tale. -आरामः garden of fable. -आलापः speech, conversation. -उदयः the beginning of a tale.

उद्धातः the second of the five kinds of प्रस्तावना, where the first character enters the stage after overhearing and repeating either the words of the manager (सूत्रधार) or their sense; see S. D.29; e. g. in Ratn., Ve. or Mudrārākṣasa.

commencement of a tale or narration; आकुमारकथोद्धातं शालिगोप्यो जगुर्यशः R.4.2. -उपकथनम्, -उपाख्यानम् narration, relation, telling a story.

छलम् the guise of a fable.

giving a false account. -नायकः, -पुरुषः the hero or leading character of a story; रामायण˚ U.4,6.

पीठम् the introductory part of a tale or story.

N. of the first लम्बक or book of the कथासरित्सागर. -प्रबन्धः a tale, fiction, fable. -प्रसङ्ग a.

talkative, talking much and foolishly.

mad, foolish.

(ङ्गः) conversation, talk or course of conversation; नानाकथाप्रसङ्गावस्थितः H.1; कथाप्रसङ्गेन विवादं किल चक्रतुः Ks.22.181; N.1.35.

a curer of poisons (विषवैद्य); कथाप्रसङ्गो वार्तायां विषवैद्ये$पि वाच्यवत् Viśvakoṣa. कथाप्रसंगेन जनैरुदाहृताम् Ki.1.24 (where the word is used in sense 1 also).-प्राणः an actor.

a professional story-teller.-मात्र a. One of whom nothing but the narrative is left; deceased, dead. कालेन ते कृताः सर्वे कथामात्राः कथासु च Bhāg.12.2.44. -मुखम् the introductory portion of a story; Pt.1 -योगः course of conversation, talk, discourse. -विपर्यासः changing the course of a story.-विरक्त a. reserved, taciturn, disliking conversation.-शेष a. see कथावशेष.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथा f. (for 2. See. col. 3)conversation , speech , talking together A1s3vGr2. MBh. Mn. etc.

कथा f. talk , mention

कथा f. ( का कथा[with gen. or more commonly with loc. and sometimes with प्रति] , what should one say of? how should one speak of? e.g. एको ऽपि कृच्छ्राद् वर्तेत भूयसां तु कथै-व का, even one person would live with difficulty , what should one say of many? i.e. how much more many? Katha1s. iv , 123 ; का कथा बाण-संधाने, what mention of fitting the arrow? i.e. what necessity for fitting the arrow? S3ak. 53 a )

कथा f. story , tale , fable MBh. R. Hit. etc.

कथा f. a feigned story , tale (as one , of the species of poetical composition) Sa1h. 567 Ka1vya7d.

कथा f. Story (personified) Katha1s.

कथा f. (in log. ) discussion , disputation Sarvad.

कथा ind. (for 1. See. col. 1)(Ved. for कथम्Pa1n2. 5-3 , 26 )how? whence? why? RV. AV. viii , 1 , 16 TS. etc.

कथा ind. ( यथा कथा च, in any way whatsoever S3Br. iv )

कथा ind. sometimes merely a particle of interrogation( e.g. कथा शृणोति.. इन्द्रः, does इन्द्रhear? RV. iv , 23 , 3 ; कथा-कथा, whether-or? TS. ii , 6 , 1 , 7 ).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--of काम and केशव to be narrated in मद- नद्वादशीव्रत। M. 7. १४.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kathā.--The later use of this word[१] in the sense of a ‘philosophical discussion’ appears in the Chāndogya Upaniṣad.[२]

  1. Colebrooke, Miscellaneous Essays, 1, 293.
  2. i. 8, 1: hantodgīthe kathāṃ vadāma, ‘let us begin a discussion regarding the Udgītha.’
"https://sa.wiktionary.org/w/index.php?title=कथा&oldid=494623" इत्यस्माद् प्रतिप्राप्तम्