कथान्तर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथान्तर¦ न॰ कथाया अन्तरम् अवकाशः।
“कथावसरे
“स्मर्त्तव्योऽस्मि कथान्तरेषु भवता” मृच्छक॰
“स्मर्त्तव्योऽस्मिक-थान्तरे” भा॰ व॰

१५

१ अ॰। अन्या कथा मयूर॰ नञा स॰अस्वपदविग्रह।

२ अन्यस्यां कथायाम् वादान्तरे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथान्तर/ कथा-- ( कथा-न्तर) n. the course of a conversation Mr2icch. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=कथान्तर&oldid=494625" इत्यस्माद् प्रतिप्राप्तम्