कथावशेष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथावशेष/ कथा m. ( कथा-व)a narrative as the only remainder , ( ं-गम्, to enter into a state in which nothing is left but the story of one's life i.e. to die Naish. )

कथावशेष/ कथा mfn. one of whom nothing remains but his life-story i.e. deceased , dead

"https://sa.wiktionary.org/w/index.php?title=कथावशेष&oldid=494630" इत्यस्माद् प्रतिप्राप्तम्