कथोपकथन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथोपकथन¦ n. (-नं)
1. Conversation, conference.
2. Narration. E. कथा, and उपकथन speaking. [Page152-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथोपकथन/ कथो n. conversation , talking together , conference , narration.

"https://sa.wiktionary.org/w/index.php?title=कथोपकथन&oldid=494634" इत्यस्माद् प्रतिप्राप्तम्