कथ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथ्य¦ mfn. (-थ्यः-थ्या-थ्यं) To be spoken or said. E. कथ and यत् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथ्य mfn. to be spoken about or told , fit to be mentioned R.

कथ्य mfn. to be related Das3.

"https://sa.wiktionary.org/w/index.php?title=कथ्य&oldid=494635" इत्यस्माद् प्रतिप्राप्तम्