कद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कद, इ रोदन । आह्वाने । वैक्लव्ये । इति कविकल्प- द्रुमः ॥ (भ्वां--परं--सकं अकं च--सेट्--इदित् ।) इ कर्म्मणि कन्द्यते । इति दुर्गादासः ॥

कद, ष म ङ वैक्लव्ये । विह्वलीमावे । इति कविकल्प- द्रुमः । (भ्वादिं--आत्मं--अकं--सेट्--घटादि ।) ष कदा । म कदयति । ङ कदते । इति दुर्गादासः ॥

कदः, पुं, (कं जलं ददाति । क + दा + क ।) मेघः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कद¦ रोदने, वैक्लव्ये अक॰ आह्वाने मक॰ भ्वा॰ इदित् पर॰सट्। कन्दति अकन्दीत्। चकन्द कन्दनम् प्रनिकन्दति

कद¦ विह्वलीभावे दिवा॰ आत्म॰ अक॰ सेट्। कद्यतेअकदिष्ट। चकदे। घटादि णिच्--कदयति ते। कदनम्णिच्--ल्युट्। कदनम् कद्यतेः कृदयतेर्वा क्विप् कद्।

कद¦ पु॰ कं ददाति दा--क।

१ मेघे शब्दर॰

२ जलदायके

३ सुखदायके च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कद¦ or (इ) कदि r. 1st. cl. (कदते and कन्दते)
1. To be confused, to suffer mentally, to grieve.
2. To confound.
3. To kill or hurt; also कदि (कंदति)
1. To call.
2. To cry or shed tears.

कद¦ m. (-दः) A cloud. E. क water, rnd द what gives.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कद/ क--द m. " water-giver " , a cloud L.

कद/ क-द See. 3. क.

"https://sa.wiktionary.org/w/index.php?title=कद&oldid=494636" इत्यस्माद् प्रतिप्राप्तम्