कदन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदनम्, क्ली, (कदयति दुःखं वैक्लव्यं वा प्राप्नोत्यनेन कद्यते दुःखंप्राप्यतेऽनेन वा । कद् + णिच् + करणे ल्युट् । घटादित्वात् न वृद्धिः । कद्यते इति भावे ल्युट् । कद्यते आहन्यते विह्वलीक्रियते निहन्यते वा यत्र । अधिकरणे णिच् ल्युट् यद्वा कद्यते म्रियते यत्र ।) पापम् । (यथा, भागवते ७ । ९ । १६ । “त्रस्तोऽस्म्यहं कृपणवत्सल ! दुःसहोग्र- संसारचक्रकदनात् ग्रसतां प्रणीतः” ॥) मर्द्दः । (यथा, रामायणे । ६ । २८ । २० । “क्रोधेन कदनं चक्रे वानराणां युयुत्सताम्” ॥) युद्धम् । इति मेदिनी ॥ (यथा, भागवते । ७ । २ । १३ । “इति ते भर्तृनिर्द्देशमादाय शिरसादृताः । तथा प्रजानां कदनं विदधुः कदनप्रियाः” ॥) मारणम् । इति भूरिप्रयोगः जटाधरश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदन¦ न॰ कद--णिच्--घटादि॰ करणे ल्युट्।

१ पापे, माये[Page1641-a+ 38] ल्युट्।

२ मर्दने,

३ मारणे च। आधारे ल्युट्।

४ युद्वे।
“तथा प्रजानां कदनं विदधुः कदनप्रियाः” भाग॰

७ ,

२ ,

११ ।
“संसारचक्रकदनात् ग्रसता प्रणीतः” भाग॰

७ ,

९ ,

१६ । कद--भावे ल्युट्।

५ विह्वलतायाम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदन¦ n. (-नं)
1. Killing, destroying.
2. Sin.
3. War. E. कद् to kill or injure, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदनम् [kadanam], 1 Slaughter, havoc, destruction; नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् Mb.1.2.351;3.178.2; U.5.1.

War.

Sin.

कदनम् [kadanam], See under कद्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदन n. destruction , killing , slaughter MBh. R. Pan5cat. etc.

"https://sa.wiktionary.org/w/index.php?title=कदन&oldid=494639" इत्यस्माद् प्रतिप्राप्तम्