कदल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदलः, पुं, (कद + वृषादित्वात् कलच् ।) कदली- वृक्षः । पृश्नीलता । इति मेदिनी ॥ (यथा, अमरुशतके । ९५ । “ऊरुद्वयं मृगदृशः कदलस्य काण्डौ मध्यञ्च वेणिरतुलं स्तनयुग्ममस्याः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदल¦ पु॰ कद--वृषा॰ कलच्।

१ रम्भावृक्षे मेदि॰।

२ पृश्नौ(चाकुलिया)

३ डिम्बिकायाम् (डिमि) शाल्मलिवृक्षे चस्त्री मेदि॰। अजादेराकृतिगणत्वात् टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदल¦ mf. (-लः-ली)
1. The plantain tree, (Musa sapientum.)
2. Another plant, (Pistia stratiotes:) see पृष्णी। f. (-ला) The silk cotton tree; also (-ली-लिका)
1. A kind of deer, the hide of which is used as a seat, &c.
2. A flag, a banner.
3. A flag carried by an elephant. E. क water, air, &c. दल् to pierce, to divide, &c. affix अच्, and टाप् or ङीष् fem. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदलः [kadalḥ] कदलकः [kadalakḥ], कदलकः The plantain tree; ऊरुद्वयं मृगदृशः कदलस्य काण्डौ Amaru.95. -ला N. of several plants: पृश्नि, डिम्बिका and शाल्मलि.

ली The plantain tree; किं यासि बालकदलीव विकम्पमाना Mk.1.2; यास्यत्यूरुः सरसकदली- स्तम्भगौरश्चलत्वम् Me.98,79; Ku.1.36; R.12.96; Y.3.8.

A kind of deer.

A flag carried by an elephant.

A flag or banner; कदली वैजयन्त्यां च रम्भायां च मृगे$पि च Nm. -Comp. -(ली) कुसुमम् the flower of the कदली plant.

(ली) क्षता A sort of cucumber (Mar. प़डवळ).

A fine woman. -(ली) गर्भः the pith of the plantain.-दण्डः, -स्कन्धः a kind of illusion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदल mf( ई[ आL. ]). the plantain or banana tree , Musa Sapientum (its soft , perishable stem is a symbol of frailty) Sus3r. R. Megh.

कदल n. the banana Sus3r.

"https://sa.wiktionary.org/w/index.php?title=कदल&oldid=494654" इत्यस्माद् प्रतिप्राप्तम्