कदाचन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदाचन, व्य, (कदा + अनिर्द्धारिते चनप्रत्ययः ।) कस्मिन् काले । इति व्याकरणम् । कोन समये इति भाषा । (यथा, मनुः । २ । ५८ । “ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् । कालत्रैदशिकाभ्यां वा न पित्र्येण कदाचन” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदाचन¦ अव्य॰ कदा + चन मुग्ध॰। अनिर्द्धारिते कस्मिंश्चित्काले इत्यर्थे
“कदाचन स्तरीरसि” श्रुतिः।
“पञ्चानन-गते भानौ पक्षयोरुभयोरपि। चतुर्थ्यामुदितश्चन्द्रो नेक्षि-तव्यः कदाचन” ति॰ त॰ पु॰। कदा + चित् मुग्ध॰। ( कदाचित् कदापीत्यर्थे अव्य॰।
“ततः कदाचि-दुर्व्वश्यां भैरवो मैथुनं ययौ” कालिका॰
“कण्डूयमानेनकटं कदाचित्” रघुः। पा॰ चिच्चनप्रत्ययाभावात्
“अ-साकल्ये तु चिच्चनेत्यमरोक्तेश्च पदद्वयमिति विवेक्तव्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कदाचन¦ ind. Sometime or other, ever; न कदाचन never.

"https://sa.wiktionary.org/w/index.php?title=कदाचन&oldid=494663" इत्यस्माद् प्रतिप्राप्तम्